Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): abhiplava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13369
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhuḥ katham ubhayatojyotiṣo 'bhiplavā anyataratojyotiḥ pṛṣṭhya iti // (1) Par.?
ubhayatojyotiṣo vā ime lokā agnineta ādityenāmuta iti // (2) Par.?
eṣa ha vā eteṣāṃ jyotir ya enaṃ pramṛdīva tapati // (3) Par.?
devacakre ha vā ete pṛṣṭhyapratiṣṭhite pāpmānaṃ tṛṃhatī pariplavete // (4) Par.?
tad ya evaṃ viduṣāṃ dīkṣitānāṃ pāpakaṃ kīrtayed ete evāsya tad devacakre śiraś chindataḥ // (5) Par.?
daśarātram uddhiḥ // (6) Par.?
pṛṣṭhyābhiplavau cakre // (7) Par.?
daśarātram uddhiṃ pṛṣṭhyābhiplavau cakre tantraṃ kurvīteti ha smāha vāsyuḥ // (8) Par.?
tayo stotrāṇi ca śastrāṇi ca saṃcārayet // (9) Par.?
yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt // (10) Par.?
eṣa ha vai pramāyuko yo 'ndho vā badhiro vā // (11) Par.?
navāgniṣṭomā māsi sampadyante // (12) Par.?
nava vai prāṇāḥ // (13) Par.?
prāṇair yajñas tāyate // (14) Par.?
ekaviṃśatir ukthyāḥ // (15) Par.?
eka ukthyaḥ ṣoḍaśī // (16) Par.?
annaṃ vā ukthyaḥ // (17) Par.?
vīryaṃ ṣoḍaśy eva // (18) Par.?
tathā rūḍhvā svargaṃ lokam adhyārohanti // (19) Par.?
Duration=0.05584192276001 secs.