Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sākamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13552
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aindro vā eṣa yajñakratur yat sākamedhāḥ // (1) Par.?
tad yathā mahārājaḥ purastāt senānīkāni vyuhyābhayaṃ panthānam anviyād evam evaitat purastād devatā yajati // (2) Par.?
tad yathaivādaḥ somasya mahāvratam evam evaitad iṣṭimahāvratam // (3) Par.?
atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajaty agnir vai devānāṃ mukham // (4) Par.?
mukhata eva tad devān prīṇāti // (5) Par.?
atha yan madhyaṃdine marutaḥ sāṃtapanān yajatīndro vai marutaḥ sāṃtapanāḥ // (6) Par.?
aindraṃ mādhyaṃdinam // (7) Par.?
tasmād etān indreṇopasaṃhitān yajati // (8) Par.?
atha yat sāyaṃ gṛhamedhīyena caranti puṣṭikarma vai gṛhamedhīyaḥ // (9) Par.?
sāyaṃ poṣaḥ paśūnām // (10) Par.?
tasmāt sāyaṃ gṛhamedhīyena caranti // (11) Par.?
atha yacchvo bhūte gṛhamedhīyasya niṣkāśamiśreṇa pūrṇadarveṇa caranti pūrvedyuḥ karmaṇaivaitat prātaḥkarmopasaṃtanvanti // (12) Par.?
atha yat prātar marutaḥ krīḍino yajatīndro vai marutaḥ krīḍinaḥ // (13) Par.?
tasmād enān indreṇopasaṃhitān yajati // (14) Par.?
atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti // (15) Par.?
yan mathyate tasyoktaṃ brāhmaṇam // (16) Par.?
atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam // (17) Par.?
atha yan nava prayājā navānuyājā aṣṭau havīṃṣi samānāni tv eva ṣaṭsaṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni // (18) Par.?
teṣām uktaṃ brāhmaṇam // (19) Par.?
atha yan mahendram antato yajaty antaṃ vai śreṣṭhī bhajate // (20) Par.?
tasmād enam antato yajati // (21) Par.?
atha yad vaiśvakarmaṇa ekakapālo 'sau vai viśvakarmā yo 'sau tapati // (22) Par.?
etam eva tena prīṇāti // (23) Par.?
atha yad ṛṣabhaṃ dadāty aindro ha yajñakratuḥ // (24) Par.?
Duration=0.065678119659424 secs.