Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14139
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rājño nivapanādi karma pratipadyate // (1.1) Par.?
prāyaṇīyayā pracarya vediṃ vimimīte // (2.1) Par.?
haviṣkṛtā vācaṃ visṛjyeti vājasaneyakam // (3.1) Par.?
prāyaṇīyāyā dhrauvād ity etadādi karma pratipadyate // (4.1) Par.?
ātithyayā pracaryāgniṃ vimimīte // (5.1) Par.?
haviṣkṛtā vācaṃ visṛjyeti vājasaneyakam // (6.1) Par.?
samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr juhoti // (7.1) Par.?
yāvān yajamāna ūrdhvabāhus tāvatā veṇunāgniṃ vimimīte // (8.1) Par.?
trīn prācaś catura udīcaḥ // (9.1) Par.?
puruṣamātrāṇi pakṣapucchāni // (10.1) Par.?
ātmā catuḥpuruṣaḥ // (11.1) Par.?
aratninā dakṣiṇato dakṣiṇaṃ pakṣaṃ pravardhayati // (12.1) Par.?
evam uttarata uttaram // (13.1) Par.?
prādeśena vitastyā vā paścāt puccham // (14.1) Par.?
ekavidhaḥ prathamo 'gniḥ / (15.1) Par.?
dvividho dvitīyaḥ / (15.2) Par.?
trividhas tṛtīyaḥ / (15.3) Par.?
ta evam evodyanty aikaśatavidhāt // (15.4) Par.?
tad u ha vai saptavidham eva cinvīta saptavidho vāva prākṛto 'gnis tata ūrdhvam ekottarān iti vājasaneyakam // (16.1) Par.?
syonā pṛthivi bhavānṛkṣarā niveśanī / (17.1) Par.?
yacchā naḥ śarma saprathāḥ / (17.2) Par.?
baḍitthā parvatānām ity etābhyāṃ vimitam agnim ākramante // (17.3) Par.?
Duration=0.046093940734863 secs.