Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15736
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śvo bhūte pātrasaṃsādanakāle daśa camasān adhikān prayunakti // (1.1) Par.?
tān unnayanakāla unnayati // (2.1) Par.?
bhakṣaṇakāle daśa daśaikaikasmiṃś camase brāhmaṇāḥ somapāḥ somaṃ bhakṣayanty ā daśamāt puruṣād avicchinnasomapīthāḥ // (3.1) Par.?
ā daśamāt puruṣād anvākhyāyaṃ sa bhakṣasya kartā bhavati // (4.1) Par.?
śataṃ brāhmaṇāḥ somapāḥ sadaḥ prasarpanti // (5.1) Par.?
dakṣiṇākāle hiraṇyaprākāśāv adhvaryave dadāti / (6.1) Par.?
hiraṇyasrajam udgātre / (6.2) Par.?
rukmaṃ hotra iti yathāsamāmnātam // (6.3) Par.?
athaikeṣām / (7.1) Par.?
vehāyamānām ivonnetre dadāti / (7.2) Par.?
ṛṣabhaṃ grāvastute / (7.3) Par.?
bastaṃ subrahmaṇyāya / (7.4) Par.?
neṣṭur anaḍvān deyaḥ / (7.5) Par.?
agnīdhe 'nyaḥ / (7.6) Par.?
sthūri yavācitam acchāvākāyeti // (7.7) Par.?
diśām aveṣṭyodavasyati // (8.1) Par.?
āgneyam aṣṭākapālam iti pañca // (9.1) Par.?
tayā brāhmaṇo rājanyo vaiśyo vā tejaskāmo yajeta // (10.1) Par.?
yadi brāhmaṇo yajeta bārhaspatyaṃ madhye kṛtvāhutimāhutiṃ hutvā tam abhighārayet / (11.1) Par.?
yadi rājanya aindram / (11.2) Par.?
yadi vaiśyo vaiśvadevam // (11.3) Par.?
aparāhṇe dvipaśunā paśubandhena yajeta // (12.1) Par.?
ādityāṃ malhāṃ garbhiṇīm ālabhate / (13.1) Par.?
mārutīṃ pṛśniṃ paṣṭhauhīm // (13.2) Par.?
uccair ādityāyā āśrāvayati / (14.1) Par.?
upāṃśu mārutyā pracarati // (14.2) Par.?
āśrutapratyāśrutāny upāṃśu // (15.1) Par.?
śvo bhūte sātyadūtānāṃ trihaviṣam iṣṭiṃ nirvapati / (16.1) Par.?
aśvibhyāṃ pūṣṇe puroḍāśaṃ dvādaśakapālam iti // (16.2) Par.?
tisṛdhanvaṃ śuṣkadṛtir dakṣiṇā // (17.1) Par.?
Duration=0.076365947723389 secs.