Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15872
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athainaṃ pratidiśaṃ prokṣati // (1) Par.?
prajāpataye tvā juṣṭaṃ prokṣāmīti purastāt pratyaṅ tiṣṭhan // (2) Par.?
indrāgnibhyāṃ tveti dakṣiṇata udaṅ // (3) Par.?
vāyave tveti paścāt prāṅ // (4) Par.?
viśvebhyas tvā devebhya ity uttarato dakṣiṇā // (5) Par.?
devebhyas tvety adhastāt // (6) Par.?
sarvebhyas tvā devebhya ity upariṣṭāt // (7) Par.?
pṛthivyai tvāntarikṣāya tvā dive tveti śeṣam // (8) Par.?
vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti // (9) Par.?
śataṃ kavacino rakṣanti // (10) Par.?
aparyāvartayanto 'śvam anucaranti // (11) Par.?
catuḥśatā ity ekeṣām // (12) Par.?
śataṃ talpyā rājaputrāḥ saṃnaddhāḥ saṃnaddhasārathinaḥ śatam ugrā arājānaḥ saṃnaddhāḥ saṃnaddhasārathinaḥ śataṃ vaiśyā vipathinaḥ śataṃ śūdrā varūthinaḥ // (13) Par.?
te 'śvasya goptāro bhavanti // (14) Par.?
yadyad brāhmaṇajātam upeyus tān pṛccheyuḥ kiyad yūyam aśvamedhasya vittheti // (15) Par.?
yo na vidyāt taṃ jitvā tasya gṛhāt khādaṃ pānaṃ copanivapeyuḥ // (16) Par.?
yad abrāhmaṇānāṃ kṛtānnaṃ tad eṣām annam // (17) Par.?
rathakārakule vasatir bhavati // (18) Par.?
iha dhṛtiḥ svāheti sāyam aśvasya caturṣu patsu catasro dhṛtīr juhoti // (19) Par.?
Duration=0.060440063476562 secs.