Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15880
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad amitrā aśvaṃ vinderan hanyetāsya yajñaḥ // (1.1) Par.?
athānyam ānīya prokṣeyuḥ // (2.1) Par.?
etasya saṃvatsarasya yottamāmāvāsyā tasyām ukhāṃ saṃbharati // (3.1) Par.?
traidhātavīyā dīkṣaṇīyā // (4.1) Par.?
ākūtyai prayuje 'gnaye svāheti catvāry audgrahaṇāni juhoti // (5.1) Par.?
svāhādhim ādhītāya svāheti trīṇi vaiśvadevāni // (6.1) Par.?
so 'yaṃ dīkṣāhutikālo vivṛddhaḥ // (7.1) Par.?
saptāham anvaham audgrahaṇair vaiśvadevaiś cottaraiḥ pracarati // (8.1) Par.?
ṣaḍ uttame 'hany audgrahaṇāni juhoti / (9.1) Par.?
sarvasmai svāheti pūrṇāhutim uttamām // (9.2) Par.?
ṣaḍaham āgnāvaiṣṇavena pracarati // (10.1) Par.?
saptamyām āgnikyā trihaviṣeti vājasaneyakam // (11.1) Par.?
bhuvo devānāṃ karmaṇety ṛtudīkṣābhiḥ kṛṣṇājinam ārohantam abhimantrayate // (12.1) Par.?
ā brahman brāhmaṇo brahmavarcasī jāyatāṃ jajñi bījam iti jātam ukhyam upatiṣṭhate // (13.1) Par.?
visṛṣṭavāci yajamāne saṃpreṣyati vīṇāgaṇakino devair imaṃ yajamānaṃ saṃgāyateti // (14.1) Par.?
evaṃ sadaupavasathāt // (15.1) Par.?
prajāpatinā sutyāsv avabhṛthodayanīyānubandhyodavasānīyāsv iti // (16.1) Par.?
devair antataḥ // (17.1) Par.?
Duration=0.029951095581055 secs.