Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15897
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pratāyata ekaviṃśa ukthyo mahānāmnīsāmā // (1.1) Par.?
antareṇāgrayaṇokthyau prākṛtaṃ somam abhiṣutya yaḥ prāṇato ya ātmadā iti mahimānau gṛhṇāti / (2.1) Par.?
rājatena pūrvaṃ sauvarṇenottaram // (2.2) Par.?
sūryas te mahimeti pūrvaṃ sādayati / (3.1) Par.?
candramās te mahimety uttaram // (3.2) Par.?
āyur yajñasya pavate madhu priyaṃ pitā devānāṃ janitā vibhāvasuḥ / (4.1) Par.?
dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti // (4.2) Par.?
udgātāram aparudhyāśvam udgīthāya vṛṇīte // (5.1) Par.?
tasmai vaḍabā uparundhanti // (6.1) Par.?
tā yad abhihiṅkaroti sa udgīthaḥ / (7.1) Par.?
yat pratyabhihiṃkurvanti sa upagīthaḥ // (7.2) Par.?
udagāsīd aśvo medhyo yajñiya iti śatena śatapalena ca niṣkeṇodgātāram upaśikṣyemāṃ devatām udgāyantīm anūdgāyeti saṃpreṣyati // (8.1) Par.?
tena hiraṇyena stotram upākaroti // (9.1) Par.?
barhiḥsthāne bhavati // (10.1) Par.?
namo rājñe namo varuṇāyeti vetasaśākhayāśvatūparagomṛgān agniṣṭha upākaroti yeṣāṃ cānādiṣṭo deśaḥ // (11.1) Par.?
plakṣaśākhābhir itarān paśūn aśve paryaṅgyān / (12.1) Par.?
āgneyaṃ kṛṣṇagrīvaṃ purastāl lalāṭe / (12.2) Par.?
pauṣṇam anvañcaṃ / (12.3) Par.?
aindrāpauṣṇam upariṣṭād grīvāsu / (12.4) Par.?
āgneyau kṛṣṇagrīvau bāhuvoḥ / (12.5) Par.?
tvāṣṭrau lomaśasakthau sakthyoḥ / (12.6) Par.?
śitipṛṣṭhau bārhaspatyau pṛṣṭhe / (12.7) Par.?
sauryayāmau śvetaṃ kṛṣṇaṃ ca pārśvayoḥ / (12.8) Par.?
dhātre pṛṣodaram adhastāt / (12.9) Par.?
sauryaṃ balakṣaṃ pucche // (12.10) Par.?
anyatrāgniṣṭhād aṣṭādaśinaḥ // (13.1) Par.?
Duration=0.055756092071533 secs.