Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, āpyāyana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14978
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pānnejanahastāṃ vācayati nayan namas ta ātāneti // (1) Par.?
paśoḥ prāṇāñchundhati patnī // (2) Par.?
mukhaṃ nāsike cakṣuṣī karṇau nābhiṃ meḍhraṃ pāyuṃ pādānt saṃhṛtya vācaṃ te śundhāmīti pratimantram // (3) Par.?
śeṣeṇa yajamānaś ca śiraḥprabhṛty anuṣiñcataḥ // (4) Par.?
manas ta iti śiraḥ // (5) Par.?
yat te krūram ity aṅgāni // (6) Par.?
śam ahobhya iti paścāt paśor niṣiñcataḥ // (7) Par.?
uttānaṃ paśuṃ kṛtvāgreṇa nābhiṃ tṛṇaṃ nidadhāty oṣadha iti // (8) Par.?
svadhita iti prajñātayābhinidhāya chittvāgraṃ savye kṛtvā dakṣiṇena mūlam ubhayato 'nakti lohitena rakṣasām iti // (9) Par.?
nirastam ity apāsyati // (10) Par.?
idam aham ity abhitiṣṭhati yajamānaḥ // (11) Par.?
vapām utkhidya vapāśrapaṇyau prorṇauti ghṛtena dyāvāpṛthivī iti // (12) Par.?
parivāsya cātvāle 'vasicya śāmitre pratapati // (13) Par.?
śāmitraikadeśam āhavanīye prāsyaty agnīt // (14) Par.?
tṛṇāgraṃ cādhvaryur vāyo ver iti // (15) Par.?
uttaratas tiṣṭhan pratapya vapām antarā yūpāgnī hṛtvā dakṣiṇataḥ pratiprasthātā śrapayati parītya // (16) Par.?
vapāṃ sruveṇābhighārayaty agnir ājyasyeti // (17) Par.?
stokebhyo 'nuvācayati // (18) Par.?
śṛtāyāṃ śṛtā pracarety āha pratiprasthātā // (19) Par.?
svāhākṛtibhyaḥ preṣyeti // (20) Par.?
hutvā vapām abhighārayati pṛṣadājyam // (21) Par.?
dhruvāṃ prathamam ājyabhāgau cet // (22) Par.?
atrājyabhāgau kurvan // (23) Par.?
vapayā cariṣyann upastīrya hiraṇyam avadhāya vapām avadyann āhendrāgnibhyāṃ chāgasya vapāyai medaso 'nubrūhīti // (24) Par.?
hiraṇyam avadhāya dvir abhighāraṇaṃ some // (25) Par.?
āśrāvyāhendrāgnibhyāṃ chāgasya vapāṃ medaḥ preṣyeti // (26) Par.?
hutvā vapāśrapaṇyāv anuprāsyati prācīṃ viśākhāṃ pratīcīm itarāṃ svāhākṛte iti // (27) Par.?
cātvāle mārjayante sapatnīkā idam āpaḥ pravahateti // (28) Par.?
Duration=0.055651903152466 secs.