Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12407
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajñasya ghoṣad asi / (1.1) Par.?
pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ / (1.2) Par.?
preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā / (1.3) Par.?
ta ā vahanti kavayaḥ purastād devebhyo juṣṭam iha barhir āsade / (1.4) Par.?
devānām pariṣūtam asi / (1.5) Par.?
varṣavṛddham asi / (1.6) Par.?
devabarhir mā tvānvaṅ mā tiryak / (1.7) Par.?
parva te rādhyāsam / (1.8) Par.?
ā chettā te mā riṣam / (1.9) Par.?
devabarhiḥ śatavalśaṃ vi roha sahasravalśāḥ // (1.10) Par.?
vi vayaṃ ruhema / (2.1) Par.?
pṛthivyāḥ sampṛcaḥ pāhi / (2.2) Par.?
susaṃbhṛtā tvā sam bharāmi / (2.3) Par.?
adityai rāsnāsīndrāṇyai saṃnahanam / (2.4) Par.?
pūṣā te granthiṃ grathnātu sa te māsthāt / (2.5) Par.?
indrasya tvā bāhubhyām ud yacche bṛhaspater mūrdhnā harāmi / (2.6) Par.?
urv antarikṣam anv ihi / (2.7) Par.?
devaṃgamam asi // (2.8) Par.?
Duration=0.032987833023071 secs.