Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15678
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sottaravedir abravīt sarvān mayā kāmān vyaśnavatheti // (1) Par.?
te devā akāmayantāsurān bhrātṛvyān abhibhavemeti // (2) Par.?
te 'juhavuḥ // (3) Par.?
siṃhīr asi sapatnasāhī svāheti // (4) Par.?
te 'surān bhrātṛvyān abhyabhavan // (5) Par.?
te 'surān bhrātṛvyān abhibhūyākāmayanta prajāṃ vindemahīti // (6) Par.?
te 'juhavuḥ // (7) Par.?
siṃhīr asi suprajāvaniḥ svāheti // (8) Par.?
te prajām avindanta // (9) Par.?
te prajāṃ vittvākāmayanta paśūn vindemahīti // (10) Par.?
te 'juhavuḥ // (11) Par.?
siṃhīr asi rāyaspoṣavaniḥ svāheti // (12) Par.?
te paśūn avindanta // (13) Par.?
te paśūn vittvākāmayanta pratiṣṭhāṃ vindemahīti // (14) Par.?
te 'juhavuḥ // (15) Par.?
siṃhīr asy ādityavaniḥ svāheti // (16) Par.?
ta imām pratiṣṭhām avindanta // (17) Par.?
ta imām pratiṣṭhāṃ vittvākāmayanta devatā āśiṣa upeyāmeti // (18) Par.?
te 'juhavuḥ // (19) Par.?
siṃhīr asy āvaha devān devayate yajamānāya svāheti // (20) Par.?
te devatā āśiṣa upāyan // (21) Par.?
pañca kṛtvo vyāghārayati // (22) Par.?
pañcākṣarā paṅktiḥ // (23) Par.?
pāṅkto yajñaḥ // (24) Par.?
yajñam evāvarunddhe // (25) Par.?
akṣṇayā vyāghārayati // (26) Par.?
tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai // (27) Par.?
bhūtebhyas tveti srucam udgṛhṇāti // (28) Par.?
ya eva devā bhūtās teṣāṃ tad bhāgadheyam // (29) Par.?
tān eva tena prīṇāti // (30) Par.?
pautudravān paridhīn paridadhāty eṣāṃ lokānāṃ vidhṛtyai // (31) Par.?
agnes trayo jyāyāṃso bhrātara āsan // (32) Par.?
te devebhyo havyaṃ vahantaḥ prāmīyanta // (33) Par.?
so 'gnir abibhed itthaṃ vāva sya ārtim āriṣyatīti // (34) Par.?
sa nilāyata // (35) Par.?
sa yāṃ vanaspatiṣv avasat tām pūtudrau // (36) Par.?
yām oṣadhīṣu tāṃ sugandhitejane // (37) Par.?
yām paśuṣu tām petvasyāntarā śṛṅge // (38) Par.?
taṃ devatāḥ praiṣam aicchan // (39) Par.?
tam anvavindan // (40) Par.?
tam abruvann upa na āvartasva havyaṃ no vaheti // (41) Par.?
so 'bravīt // (42) Par.?
varaṃ vṛṇai // (43) Par.?
yad eva gṛhītasyāhutasya bahiḥparidhi skandāt tan me bhrātṝṇām bhāgadheyam asad iti // (44) Par.?
tasmād yad gṛhītasyāhutasya bahiḥparidhi skandati teṣāṃ tad bhāgadheyaṃ tān eva tena prīṇāti // (45) Par.?
so 'manyatāsthanvanto me pūrve bhrātaraḥ prāmeṣatāsthāni śātayā iti // (46) Par.?
sa yāny asthāny aśātayata tat pūtudrv abhavat // (47) Par.?
yan māṃsam upamṛtaṃ tad gulgulu // (48) Par.?
yad etānt sambhārānt saṃbharaty agnim eva tat saṃbharati // (49) Par.?
agneḥ purīṣam asīty āha // (50) Par.?
agner hy etat purīṣaṃ yat saṃbhārāḥ // (51) Par.?
atho khalv āhur ete vāvainaṃ te bhrātaraḥ pariśere yat pautudravāḥ paridhaya iti // (52) Par.?
Duration=0.11954307556152 secs.