Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13372
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kim abhīti / (1.1) Par.?
ṛtūn iti / (1.2) Par.?
tam ṛtūn abhipravahanti // (1.3) Par.?
taṃ tathaivāgatam ṛtavaḥ pratinandanty ayaṃ te bhagavo lokaḥ / (2.1) Par.?
saha no 'yaṃ loka iti // (2.2) Par.?
yad vāva me yuṣmāsv ity āha tad vāva me punar datteti // (3.1) Par.?
kiṃ nu te 'smāsv iti / (4.1) Par.?
imāni jyāyāṃsi parvāṇi / (4.2) Par.?
tāni me yuṣmāsu tāni me pratisaṃdhatteti / (4.3) Par.?
tāny asyartavaḥ punaḥ pratisaṃdadhati // (4.4) Par.?
tān āha pra mā vahateti / (5.1) Par.?
kim abhīti / (5.2) Par.?
saṃvatsaram iti / (5.3) Par.?
taṃ saṃvatsaram abhipravahanti // (5.4) Par.?
taṃ tathaivāgataṃ saṃvatsaraḥ pratinandaty ayaṃ te bhagavo lokaḥ / (6.1) Par.?
saha nāv ayaṃ loka iti // (6.2) Par.?
yad vāva me tvayīty āha tad vāva me punar dehīti // (7.1) Par.?
kiṃ nu te mayīti / (8.1) Par.?
ayam ma ātmā / (8.2) Par.?
sa me tvayi tan me punar dehīti / (8.3) Par.?
tam asmā ātmānaṃ saṃvatsaraḥ punar dadāti // (8.4) Par.?
tam āha pra mā vaheti // (9.1) Par.?
Duration=0.082133054733276 secs.