Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pravargya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12561
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atho yān evādhvaryuḥ śakalān paricinoti tān pūrvayānuvadati // (1) Par.?
yam uttamam abhinidadhāti tam uttarayā // (2) Par.?
śukraṃ te anyad yajataṃ te anyad arhan bibharti sāyakāni dhanveti pauṣṇīṃ ca raudrīṃ cābhirūpe 'bhiṣṭauti // (3) Par.?
pauṣṇaṃ caiva raudraṃ ca svāhākāram etābhyām anuvadati // (4) Par.?
atho yāvevādhvaryuḥ suvarṇarajatau hiraṇyaśakalau karoti tāvevaitābhyām anuvadati // (5) Par.?
pataṅgam aktam asurasya māyayeti // (6) Par.?
prāṇo vai pataṅgaḥ // (7) Par.?
vāyur vai prāṇaḥ // (8) Par.?
vāyavyam eva svāhākāram etābhir anuvadati // (9) Par.?
apaśyaṃ tvā manasā cekitānam ity etad asyāyatane prajākāmasyābhiṣṭuyāt // (10) Par.?
atho ubhe 'sampannakārī // (11) Par.?
srakve drapsasya dhamataḥ samasvarann iti sarvam // (12) Par.?
pavitraṃ te vitataṃ brahmaṇaspata iti dve // (13) Par.?
vi yat pavitraṃ dhiṣaṇā atanvata ity ekā // (14) Par.?
tā dvādaśa pāvamānyaḥ // (15) Par.?
saumyam eva svāhākāram etābhir anuvadati // (16) Par.?
ayaṃ venaścodayat pṛśnigarbhā iti // (17) Par.?
indro vai venaḥ // (18) Par.?
aindram eva svāhākāram etābhir anuvadati // (19) Par.?
tasyaikām utsṛjati nāke suparṇam upa yat patantam iti // (20) Par.?
so 'yam ātmano 'tīkāśaḥ // (21) Par.?
tām uttarāsu karoti // (22) Par.?
teno sānantaritā bhavati // (23) Par.?
ubhayato venaṃ pāpoktasya pāvamānīr abhiṣṭuyāt // (24) Par.?
ātmā vai venaḥ // (25) Par.?
pavitraṃ pāvamānyaḥ // (26) Par.?
punāty evainaṃ tat // (27) Par.?
Duration=0.047786951065063 secs.