Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): praṇayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12601
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha kevalaṃ somaṃ prāñcaṃ haranti // (1) Par.?
tasmāt kevalīḥ saumīr anvāha // (2) Par.?
somo jigāti gātuvid itītavat tṛcam anubruvann anusameti // (3) Par.?
athādhvaryur āhavanīye punarāhutiṃ juhoti // (4) Par.?
tāṃ sampraty etām anubrūyād upa priyaṃ panipnatam iti // (5) Par.?
tasyā evaiṣā yājyāhutīvṛdham ity abhirūpā // (6) Par.?
atha pūrvayā dvārā rājānaṃ prapādayanti // (7) Par.?
tasmin prapādyamāne tam asya rājā varuṇas tam aśvinā iti // (8) Par.?
vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta ity abhirūpāṃ prapādyamānāyānvāha // (9) Par.?
antaśca prāgā aditir bhavāsīti prapannavatīṃ prapannāya // (10) Par.?
śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe astabhnād dyām asuro viśvavedā iti sannavatībhiḥ sannam anustauti // (11) Par.?
evā vandasva varuṇaṃ bṛhantam ity āśīrvatyā paridadhāti // (12) Par.?
abhirūpā anvāha // (13) Par.?
yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai // (14) Par.?
tā vai viṃśatim anvāha // (15) Par.?
tā virājam abhisaṃpadyante // (16) Par.?
vairājaḥ somaḥ // (17) Par.?
annaṃ virāḍ annaṃ somaḥ // (18) Par.?
annena tad annādyaṃ samardhayati // (19) Par.?
triḥ prathamayā triruttamayā caturviṃśatiḥ sampadyante // (20) Par.?
caturviṃśatir vai saṃvatsarasyārdhamāsāḥ // (21) Par.?
saṃvatsarasyaivāptyai // (22) Par.?
evaṃ nu yadi pūrvayā dvārā rājānaṃ prapādayeyuḥ // (23) Par.?
yady u vāparayā // (24) Par.?
tenaiva hotānusamiyāt // (25) Par.?
ātmā vai yajñasya hotā // (26) Par.?
prāṇaḥ somaḥ // (27) Par.?
netprāṇādātmānam apādadhānīti // (28) Par.?
uttarato dakṣiṇā tiṣṭhan paridadhāti // (29) Par.?
yaśo vai somo rājānnādyam // (30) Par.?
amuta eva tad arvāg ātman yaśo dhatte yaśo dhatte // (31) Par.?
Duration=0.05607008934021 secs.