Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12624
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasmād acyuto bhavati // (1) Par.?
so vai payobhājanaḥ // (2) Par.?
atrāgniḥ sarveṣu haviḥṣu bhāgī bhavati // (3) Par.?
tad āhur yad dhāmabhājo devā atha kasmāt pāthobhāg vanaspatir iti // (4) Par.?
dhāma vai devā yajñasyābhajanta // (5) Par.?
pāthaḥ pitaraḥ // (6) Par.?
pitṛdevatya iva vai paśuḥ // (7) Par.?
pitṛdevatyaṃ payaḥ // (8) Par.?
tasmād iti brūyāt // (9) Par.?
tad āhuḥ kasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti // (10) Par.?
akṛtsnaiva vā eṣā devayajyā yaddhaviryajñaḥ // (11) Par.?
athaiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaraḥ // (12) Par.?
tasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti // (13) Par.?
juṣṭo vāco bhūyāsaṃ juṣṭo vācaspater devi vāk // (14) Par.?
yat te vāco madhumattamaṃ tasmin no 'dya dhāḥ svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti // (15) Par.?
vācaṃ tad utsṛjate // (16) Par.?
tasmād vāg ata ūrdhvotsṛṣṭā yajñaṃ vahati // (17) Par.?
manasottarām // (18) Par.?
manasā hi manaḥ prītaṃ manaḥ prītam // (19) Par.?
Duration=0.040070056915283 secs.