Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, aponaptrīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15653
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hinotā no 'dhvaraṃ devayajyeti // (1) Par.?
tasyā evaiṣā yājyā devayajyety abhirūpā // (2) Par.?
āvarvṛtatīr adha nu dvidhārā ity āvṛttāsu // (3) Par.?
prati yad āpo 'dṛśram āyatīr iti pratikhyātāsu // (4) Par.?
sam anyā yanty upayanty anyā iti samāyatīṣu // (5) Par.?
āpo na devīr upayanti hotriyam iti hotṛcamase avanīyamānāsu // (6) Par.?
ā dhenavaḥ payasā tūrṇyarthā iti // (7) Par.?
āpo vai dhenavaḥ // (8) Par.?
āpo hīdaṃ sarvaṃ dhinvanti // (9) Par.?
athādhvaryur hotāram abhyāvṛtya tiṣṭhati // (10) Par.?
taṃ hotā pṛcchaty adhvaryav aiṣīr apā3 iti // (11) Par.?
aiṣīr yajñam ity evainaṃ tad āha // (12) Par.?
utem anannamur iti pratyāha // (13) Par.?
avidāma tad yad āpsv apsv aiṣiṣmānaṃsata tasmā ity evainaṃ tad āha // (14) Par.?
pratyukto hotaitaṃ nigadaṃ pratipadyate // (15) Par.?
ūrg vai raso nigadaḥ // (16) Par.?
ūrjam eva tad rasaṃ nigadena haviṣi dadhāti // (17) Par.?
Start Lindner 12.2
ambayo yanty adhvabhir iti // (18) Par.?
āpo vā ambayaḥ // (19) Par.?
apo hi yatīḥ stauti // (20) Par.?
emā agman revatīr jīvadhanyā ity āgatāsu // (21) Par.?
āgmann āpa uśatīr barhir edam ity āgatavatyā paridadhāti // (22) Par.?
abhirūpā anvāha // (23) Par.?
yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai // (24) Par.?
Duration=0.054406881332397 secs.