Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): abhiṣeka, rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12971
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apo devā madhumatīr agṛbhṇann ūrjasvatī rājasvaś citānāḥ / (1.1) Par.?
yābhir mitrāvaruṇāv abhyaṣiñcan yābhir indram anayann aty arātīḥ // (1.2) Par.?
vṛṣṇa ūrmir asi rāṣṭradā rāṣṭraṃ me dehi svāhā / (2.1) Par.?
vṛṣṇa ūrmir asi rāṣṭradā rāṣṭram amuṣmai dehi / (2.2) Par.?
vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā / (2.3) Par.?
vṛṣaseno 'si rāṣṭradā rāṣṭram amuṣmai dehi // (2.4) Par.?
artheta stha rāṣṭradā rāṣṭraṃ me datta svāhā / (3.1) Par.?
artheta stha rāṣṭradā rāṣṭram amuṣmai datta / (3.2) Par.?
ojasvatī stha rāṣṭradā rāṣṭraṃ me datta svāhā / (3.3) Par.?
ojasvatī stha rāṣṭradā rāṣṭram amuṣmai datta / (3.4) Par.?
āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭraṃ me datta svāhā / (3.5) Par.?
āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭram amuṣmai datta / (3.6) Par.?
apāṃ patir asi rāṣṭradā rāṣṭraṃ me dehi svāhā / (3.7) Par.?
apāṃ patir asi rāṣṭradā rāṣṭram amuṣmai dehi / (3.8) Par.?
apāṃ garbho 'si rāṣṭradā rāṣṭraṃ me dehi svāhā / (3.9) Par.?
apāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehi // (3.10) Par.?
sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā / (4.1) Par.?
sūryatvacasa stha rāṣṭradā rāṣṭram amuṣmai datta / (4.2) Par.?
sūryavarcasa stha rāṣṭradā rāṣṭraṃ me datta svāhā / (4.3) Par.?
sūryavarcasa stha rāṣṭradā rāṣṭram amuṣmai datta / (4.4) Par.?
māndā stha rāṣṭradā rāṣṭraṃ me datta svāhā / (4.5) Par.?
māndā stha rāṣṭradā rāṣṭram amuṣmai datta / (4.6) Par.?
vrajakṣita stha rāṣṭradā rāṣṭraṃ me datta svāhā / (4.7) Par.?
vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datta / (4.8) Par.?
vāśā stha rāṣṭradā rāṣṭraṃ me datta svāhā / (4.9) Par.?
vāśā stha rāṣṭradā rāṣṭram amuṣmai datta / (4.10) Par.?
śaviṣṭhā stha rāṣṭradā rāṣṭraṃ me datta svāhā / (4.11) Par.?
śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datta / (4.12) Par.?
śakvarī stha rāṣṭradā rāṣṭraṃ me datta svāhā / (4.13) Par.?
śakvarī stha rāṣṭradā rāṣṭram amuṣmai datta / (4.14) Par.?
janabhṛta stha rāṣṭradā rāṣṭraṃ me datta svāhā / (4.15) Par.?
janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datta / (4.16) Par.?
viśvabhṛta stha rāṣṭradā rāṣṭraṃ me datta svāhā / (4.17) Par.?
viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datta / (4.18) Par.?
āpaḥ svarāja stha rāṣṭradā rāṣṭram amuṣmai datta / (4.19) Par.?
madhumatīr madhumatībhiḥ pṛcyantāṃ mahi kṣatraṃ kṣatriyāya vanvānāḥ / (4.20) Par.?
anādhṛṣṭāḥ sīdata sahaujaso mahi kṣatraṃ kṣatriyāya dadhatīḥ // (4.21) Par.?
somasya tviṣir asi taveva me tviṣir bhūyāt / (5.1) Par.?
agnaye svāhā / (5.2) Par.?
somāya svāhā / (5.3) Par.?
savitre svāhā / (5.4) Par.?
sarasvatyai svāhā / (5.5) Par.?
pūṣṇe svāhā / (5.6) Par.?
bṛhaspataye svāhā / (5.7) Par.?
indrāya svāhā / (5.8) Par.?
ghoṣāya svāhā / (5.9) Par.?
ślokāya svāhā / (5.10) Par.?
aṃśāya svāhā / (5.11) Par.?
bhagāya svāhā / (5.12) Par.?
aryamṇe svāhā // (5.13) Par.?
pavitre stho vaiṣṇavyau / (6.1) Par.?
savitur vaḥ prasava utpunāmyacchidreṇa pavitreṇa sūryasya raśmibhiḥ / (6.2) Par.?
anibhṛṣṭam asi vāco bandhus tapojāḥ somasya dātram asi svāhā rājasvaḥ // (6.3) Par.?
sadhamādo dyumninīr āpa etā anādhṛṣṭā apasyo vasānāḥ / (7.1) Par.?
pastyāsu cakre varuṇaḥ sadhastham apāṃ śiśur mātṛtamāsv antaḥ // (7.2) Par.?
kṣatrasyolbam asi / (8.1) Par.?
kṣatrasya jarāyv asi / (8.2) Par.?
kṣatrasya yonir asi / (8.3) Par.?
kṣatrasya nābhir asi / (8.4) Par.?
indrasya vārtraghnamasi / (8.5) Par.?
mitrasyāsi varuṇasyāsi / (8.6) Par.?
tvayāyaṃ vṛtraṃ vadhet / (8.7) Par.?
dṛvāsi / (8.8) Par.?
rujāsi / (8.9) Par.?
kṣumāsi / (8.10) Par.?
pātainaṃ prāñcam / (8.11) Par.?
pātainaṃ pratyañcam / (8.12) Par.?
pātainaṃ tiryañcaṃ digbhyaḥ pāta // (8.13) Par.?
āvirmaryāḥ / (9.1) Par.?
āvitto agnir gṛhapatiḥ / (9.2) Par.?
āvitta indro vṛddhaśravāḥ / (9.3) Par.?
āvittau mitrāvaruṇau dhṛtavratau / (9.4) Par.?
āvittaḥ pūṣā viśvavedāḥ / (9.5) Par.?
āvitte dyāvāpṛthivī viśvaśambhuvau / (9.6) Par.?
āvittāditir uruśarmā // (9.7) Par.?
aveṣṭā dandaśūkāḥ / (10.1) Par.?
prācīm āroha gāyatrī tvāvatu rathantaraṃ sāma trivṛt stomo vasanta ṛtur brahma draviṇam // (10.2) Par.?
dakṣiṇām āroha triṣṭup tvāvatu bṛhat sāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam // (11.1) Par.?
pratīcīm āroha jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛtuḥ viḍ draviṇam // (12.1) Par.?
udīcīm ārohānuṣṭup tvāvatu vairājaṃ sāmaikaviṃśa stomaḥ śarad ṛtuḥ phalaṃ draviṇam // (13.1) Par.?
ūrdhvām āroha paṅktis tvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāv ṛtū varco draviṇam / (14.1) Par.?
pratyastaṃ namuceḥ śiraḥ // (14.2) Par.?
somasya tviṣir asi taveva me tviṣir bhūyāt / (15.1) Par.?
mṛtyoḥ pāhi / (15.2) Par.?
ojo 'si saho 'sy amṛtam asi // (15.3) Par.?
hiraṇyarūpā uṣaso viroka ubhāv indrā udithaḥ sūryaś ca / (16.1) Par.?
ārohataṃ varuṇa mitra gartaṃ tataś cakṣāthām aditiṃ ditiṃ ca / (16.2) Par.?
mitro 'si varuṇo 'si // (16.3) Par.?
somasya tvā dyumnenābhiṣiñcāmy agner bhrājasā sūryasya varcasendrasyendriyeṇa / (17.1) Par.?
kṣatrāṇāṃ kṣatrapatir edhy ati didyūn pāhi // (17.2) Par.?
imaṃ devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya / (18.1) Par.?
imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā // (18.2) Par.?
pra parvatasya vṛṣabhasya pṛṣṭhān nāvaś caranti svasica iyānāḥ / (19.1) Par.?
tā āvavṛtrann adharāg udaktā ahiṃ budhnyam anurīyamāṇāḥ / (19.2) Par.?
viṣṇor vikramaṇam asi / (19.3) Par.?
viṣṇor vikrāntam asi / (19.4) Par.?
viṣṇoḥ krāntam asi // (19.5) Par.?
prajāpate na tvad etāny anyo viśvā rūpāṇi pari tā babhūva / (20.1) Par.?
yatkāmās te juhumas tan no astu / (20.2) Par.?
ayam amuṣya pitāsāv asya pitā / (20.3) Par.?
vayaṃ syāma patayo rayīṇāṃ svāhā / (20.4) Par.?
rudra yat te krivi paraṃ nāma tasmin hutam asy ameṣṭam asi svāhā // (20.5) Par.?
indrasya vajro 'si / (21.1) Par.?
mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmi / (21.2) Par.?
avyathāyai tvā svadhāyai tvāriṣṭo arjunaḥ / (21.3) Par.?
marutāṃ prasavena jaya / (21.4) Par.?
āpāma manasā / (21.5) Par.?
sam indriyeṇa // (21.6) Par.?
mā ta indra te vayaṃ turāṣāḍ ayuktāso abrahmatā vidasāma / (22.1) Par.?
tiṣṭhā ratham adhi yaṃ vajrahastā raśmīn deva yuvase svaśvān // (22.2) Par.?
agnaye gṛhapataye svāhā / (23.1) Par.?
somāya vanaspataye svāhā / (23.2) Par.?
marutām ojase svāhā / (23.3) Par.?
indrasyendriyāya svāhā / (23.4) Par.?
pṛthivi mātar mā mā hiṃsīr mo ahaṃ tvām // (23.5) Par.?
haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat / (24.1) Par.?
nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat // (24.2) Par.?
iyad asyāyur asyāyur mayi dhehi yuṅṅasi varco 'si varco mayi dhehi / (25.1) Par.?
ūrgasy ūrjaṃ mayi dhehi / (25.2) Par.?
indrasya vāṃ vīryakṛto bāhū abhyupāvaharāmi // (25.3) Par.?
syonāsi suṣadāsi / (26.1) Par.?
kṣatrasya yonir asi / (26.2) Par.?
syonām āsīda suṣadām āsīda kṣatrasya yonim āsīda // (26.3) Par.?
niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā / (27.1) Par.?
sāmrājyāya sukratuḥ // (27.2) Par.?
abhibhūr asy etās te pañca diśaḥ kalpantām / (28.1) Par.?
brahmaṃs tvaṃ brahmāsi savitāsi satyaprasavaḥ / (28.2) Par.?
varuṇo 'si satyaujāḥ / (28.3) Par.?
indro 'si viśaujāḥ / (28.4) Par.?
rudro 'si suśevaḥ / (28.5) Par.?
bahukāra śreyaskara bhūyaskara / (28.6) Par.?
indrasya vajro 'si tena me radhya // (28.7) Par.?
agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthur dharmaṇaspatir ājyasya vetu svāhā / (29.1) Par.?
svāhākṛtāḥ sūryasya raśmibhir yatadhvaṃ sajātānāṃ madhyameṣṭhyāya // (29.2) Par.?
savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi // (30.1) Par.?
aśvibhyāṃ pacyasva / (31.1) Par.?
sarasvatyai pacyasva / (31.2) Par.?
indrāya sutrāmṇe pacyasva / (31.3) Par.?
vāyuḥ pūtaḥ pavitreṇa pratyaṅksomo atisrutaḥ / (31.4) Par.?
indrasya yujyaḥ sakhā // (31.5) Par.?
kuvid aṅga yavamanto vayaṃ cid yathā dānty anupūrvaṃ viyūya / (32.1) Par.?
ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti / (32.2) Par.?
upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇe // (32.3) Par.?
vayaṃ surāmam aśvinā namucāv āsure sacā / (33.1) Par.?
vipipānā śubhaspatī indraṃ karmasv āvatam // (33.2) Par.?
putram iva pitarāvaśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ / (34.1) Par.?
yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak // (34.2) Par.?
Duration=0.2679009437561 secs.