Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14674
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
navaitāny ahāni bhavanti / (1.1) Par.?
nava vai suvargā lokāḥ / (1.2) Par.?
yad etāny ahāny upayanti / (1.3) Par.?
navasv eva tat suvargeṣu lokeṣu satriṇaḥ pratitiṣṭhanto yanti / (1.4) Par.?
agniṣṭomāḥ paraḥsāmānaḥ kāryā ity āhuḥ / (1.5) Par.?
agniṣṭomasaṃmitaḥ suvargo loka iti / (1.6) Par.?
dvādaśāgniṣṭomasya stotrāṇi / (1.7) Par.?
dvādaśa māsāḥ saṃvatsaraḥ / (1.8) Par.?
tat tan na sūrkṣyam / (1.9) Par.?
ukthyā eva saptadaśāḥ paraḥsāmānaḥ kāryāḥ // (1.10) Par.?
paśavo vā ukthāni / (2.1) Par.?
paśūnām avaruddhyai / (2.2) Par.?
viśvajidabhijitāv agniṣṭomau / (2.3) Par.?
ukthyāḥ saptadaśāḥ paraḥsāmānaḥ / (2.4) Par.?
te saṃstutā virājam abhisaṃpadyante / (2.5) Par.?
dve carcāv atiricyete / (2.6) Par.?
ekayā gaur atiriktaḥ / (2.7) Par.?
ekayāyurūnaḥ / (2.8) Par.?
suvargo vai loko jyotiḥ / (2.9) Par.?
ūrg virāṭ // (2.10) Par.?
suvargam eva tena lokam abhijayanti / (3.1) Par.?
yat paraṃ rāthantaram / (3.2) Par.?
tat prathame 'han kāryam / (3.3) Par.?
bṛhad dvitīye / (3.4) Par.?
vairūpaṃ tṛtīye / (3.5) Par.?
vairājaṃ caturthe / (3.6) Par.?
śākvaraṃ pañcame / (3.7) Par.?
raivataṃ ṣaṣṭhe / (3.8) Par.?
tad u pṛṣṭhebhyo nayanti / (3.9) Par.?
saṃtataya ete grahā gṛhyante // (3.10) Par.?
atigrāhyāḥ paraḥsāmasu / (4.1) Par.?
imān evaitair lokān saṃtanvanti / (4.2) Par.?
mithunā ete grahā gṛhyante / (4.3) Par.?
atigrāhyāḥ paraḥsāmasu / (4.4) Par.?
mithunam eva tair yajamānā avarundhate / (4.5) Par.?
bṛhat pṛṣṭhaṃ bhavati / (4.6) Par.?
bṛhad vai suvargo lokaḥ / (4.7) Par.?
bṛhataiva suvargaṃ lokaṃ yanti / (4.8) Par.?
trayastriṃśi nāma sāma / (4.9) Par.?
mādhyandine pavamāne bhavati // (4.10) Par.?
trayastriṃśad vai devatāḥ / (5.1) Par.?
devatā evāvarundhate / (5.2) Par.?
ye vā itaḥ parāñcaṃ saṃvatsaram upayanti / (5.3) Par.?
na hainaṃ te svasti samaśnuvate / (5.4) Par.?
atha ye 'muto 'rvāñcam upayanti / (5.5) Par.?
te hainaṃ svasti samaśnuvate / (5.6) Par.?
etad vā amuto 'rvāñcam upayanti / (5.7) Par.?
yad evam / (5.8) Par.?
yo ha khalu vāva prajāpatiḥ / (5.9) Par.?
sa uvevendraḥ / (5.10) Par.?
tad u devebhyo nayanti // (5.11) Par.?
Duration=0.11723709106445 secs.