Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, soma graha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14677
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃtatir vā ete grahāḥ / (1.1) Par.?
yat paraḥsāmānaḥ / (1.2) Par.?
viṣūvān divākīrtyam / (1.3) Par.?
yathā śālāyai pakṣasī / (1.4) Par.?
evaṃ saṃvatsarasya pakṣasī / (1.5) Par.?
yad ete na gṛhyeran / (1.6) Par.?
viṣūcī saṃvatsarasya pakṣasī vyavasraṃseyātām / (1.7) Par.?
ārtim ārcheyuḥ / (1.8) Par.?
yad ete gṛhyante / (1.9) Par.?
yathā śālāyai pakṣasī madhyamaṃ vaṃśam abhi samāyacchati // (1.10) Par.?
evaṃ saṃvatsarasya pakṣasī divākīrtyam abhi saṃtanvanti / (2.1) Par.?
nārtim ārchanti / (2.2) Par.?
ekaviṃśam ahar bhavati / (2.3) Par.?
śukrāgrā grahā gṛhyante / (2.4) Par.?
pratyuttabdhyai sayatvāya / (2.5) Par.?
saurya etad ahaḥ paśur ālabhyate / (2.6) Par.?
sauryo 'tigrāhyo gṛhyate / (2.7) Par.?
ahar eva rūpeṇa samardhayanti / (2.8) Par.?
atho ahna evaiṣa balir hriyate / (2.9) Par.?
saptaitad ahar atigrāhyā gṛhyante // (2.10) Par.?
sapta vai śīrṣaṇyāḥ prāṇāḥ / (3.1) Par.?
asāv ādityaḥ śiraḥ prajānām / (3.2) Par.?
śīrṣann eva prajānāṃ prāṇān dadhāti / (3.3) Par.?
tasmāt sapta śīrṣan prāṇāḥ / (3.4) Par.?
indro vṛtraṃ hatvā / (3.5) Par.?
asurān parābhāvya / (3.6) Par.?
sa imāṃl lokān abhyajayat / (3.7) Par.?
tasyāsau loko 'nabhijita āsīt / (3.8) Par.?
taṃ viśvakarmā bhūtvābhyajayat / (3.9) Par.?
yad vaiśvakarmaṇo gṛhyate // (3.10) Par.?
suvargasya lokasyābhijityai / (4.1) Par.?
pra vā ete 'smāl lokāc cyavante / (4.2) Par.?
ye vaiśvakarmaṇaṃ gṛhṇate / (4.3) Par.?
ādityaḥ śvo gṛhyate / (4.4) Par.?
iyaṃ vā aditiḥ / (4.5) Par.?
asyām eva pratitiṣṭhanti / (4.6) Par.?
anyonyo gṛhyete / (4.7) Par.?
viśvāny evānyena karmāṇi kurvāṇā yanti / (4.8) Par.?
asyām anyena pratitiṣṭhanti / (4.9) Par.?
tāv āparārdhāt saṃvatsarasyānyonyo gṛhyete / (4.10) Par.?
tāv ubhau saha mahāvrate gṛhyete / (4.11) Par.?
yajñasyaivāntaṃ gatvā / (4.12) Par.?
ubhayor lokayoḥ pratitiṣṭhanti / (4.13) Par.?
arkyam ukthaṃ bhavati / (4.14) Par.?
annādyasyāvaruddhyai // (4.15) Par.?
Duration=0.10160899162292 secs.