Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): daśahotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14580
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dakṣiṇāṃ pratigrahīṣyant saptadaśa kṛtvo 'pānyāt / (1.1) Par.?
ātmānam eva samindhe / (1.2) Par.?
tejase vīryāya / (1.3) Par.?
atho prajāpatir evaināṃ bhūtvā pratigṛhṇāti / (1.4) Par.?
ātmano 'nārtyai / (1.5) Par.?
yady enam ārtvijyād vṛtaṃ santaṃ nirhareran / (1.6) Par.?
āgnīdhre juhuyād daśahotāram / (1.7) Par.?
caturgṛhītenājyena / (1.8) Par.?
purastāt pratyaṅ tiṣṭhan / (1.9) Par.?
pratilomaṃ vigrāham // (1.10) Par.?
prāṇān evāsyopadāsayati / (2.1) Par.?
yady enaṃ punar upaśikṣeyuḥ / (2.2) Par.?
āgnīdhra eva juhuyād daśahotāram / (2.3) Par.?
caturgṛhītenājyena / (2.4) Par.?
paścāt prāṅ āsīnaḥ / (2.5) Par.?
anulomam avigrāham / (2.6) Par.?
prāṇān evāsmai kalpayati / (2.7) Par.?
prāyaścittī vāgghotety ṛtumukhaṛtumukhe juhoti / (2.8) Par.?
ṛtūn evāsmai kalpayati / (2.9) Par.?
kalpante 'smā ṛtavaḥ // (2.10) Par.?
kᄆptā asmā ṛtava āyanti / (3.1) Par.?
ṣaḍḍhotā vai bhūtvā prajāpatir idaṃ sarvam asṛjata / (3.2) Par.?
sa mano 'sṛjata / (3.3) Par.?
manaso 'dhi gāyatrīm asṛjata / (3.4) Par.?
tad gāyatrīṃ yaśa ārchat / (3.5) Par.?
tām ālabhata / (3.6) Par.?
gāyatriyā adhi chandāṃsy asṛjata / (3.7) Par.?
chandobhyo 'dhi sāma / (3.8) Par.?
tat sāma yaśa ārchat / (3.9) Par.?
tad ālabhata // (3.10) Par.?
sāmno 'dhi yajūṃṣy asṛjata / (4.1) Par.?
yajurbhyo 'dhi viṣṇum / (4.2) Par.?
tad viṣṇuṃ yaśa ārchat / (4.3) Par.?
tam ālabhata / (4.4) Par.?
viṣṇor adhy oṣadhīr asṛjata / (4.5) Par.?
oṣadhībhyo 'dhi somam / (4.6) Par.?
tat somaṃ yaśa ārchat / (4.7) Par.?
tam ālabhata / (4.8) Par.?
somād adhi paśūn asṛjata / (4.9) Par.?
paśubhyo 'dhīndram // (4.10) Par.?
tad indraṃ yaśa ārchat / (5.1) Par.?
tad enaṃ nātiprācyavata / (5.2) Par.?
indra iva yaśasvī bhavati / (5.3) Par.?
ya evaṃ veda nainaṃ yaśo 'tipracyavate / (5.4) Par.?
yad vā idaṃ kiṃ ca / (5.5) Par.?
tat sarvam uttāna evāṅgīrasaḥ pratyagṛhṇāt / (5.6) Par.?
tad enaṃ pratigṛhītaṃ nāhinat / (5.7) Par.?
yat kiṃ ca pratigṛhṇīyāt / (5.8) Par.?
tat sarvam uttānas tv āṅgīrasaḥ pratigṛhṇātv ity eva pratigṛhṇīyāt / (5.9) Par.?
iyaṃ vā uttāna āṅgīrasaḥ / (5.10) Par.?
anayaivainat pratigṛhṇāti / (5.11) Par.?
nainaṃ hinasti / (5.12) Par.?
barhiṣā pratīyād gāṃ vāśvaṃ vā / (5.13) Par.?
etad vai paśūnāṃ priyaṃ dhāma / (5.14) Par.?
priyeṇaivainaṃ dhāmnā pratyeti // (5.15) Par.?
Duration=0.082176923751831 secs.