Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): daśahotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14594
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ prajāḥ sṛṣṭvā vyasraṃsata / (1.1) Par.?
sa hṛdayaṃ bhūto 'śayat / (1.2) Par.?
ātman hā3 ity ahvayat / (1.3) Par.?
āpaḥ pratyaśṛṇvan / (1.4) Par.?
tā agnihotreṇaiva yajñakratunopaparyāvartanta / (1.5) Par.?
tāḥ kusindham upauhan / (1.6) Par.?
tasmād agnihotrasya yajñakratoḥ / (1.7) Par.?
eka ṛtvik / (1.8) Par.?
catuṣkṛtvo 'hvayat / (1.9) Par.?
agnir vāyur ādityaś candramāḥ // (1.10) Par.?
te pratyaśṛṇvan / (2.1) Par.?
te darśapūrṇamāsābhyām eva yajñakratunopaparyāvartanta / (2.2) Par.?
ta upauhaṃś catvāry aṅgāni / (2.3) Par.?
tasmād darśapūrṇamāsayor yajñakratoḥ / (2.4) Par.?
catvāra ṛtvijaḥ / (2.5) Par.?
pañcakṛtvo 'hvayat / (2.6) Par.?
paśavaḥ pratyaśṛṇvan / (2.7) Par.?
te cāturmāsyair eva yajñakratunopaparyāvartanta / (2.8) Par.?
ta upauhaṃllomacchavīṃ māṃsam asthi majjānam / (2.9) Par.?
tasmāc cāturmāsyānāṃ yajñakratoḥ // (2.10) Par.?
pañcartvijaḥ / (3.1) Par.?
ṣaṭkṛtvo 'hvayat / (3.2) Par.?
ṛtavaḥ pratyaśṛṇvan / (3.3) Par.?
te paśubandhenaiva yajñakratunopaparyāvartanta / (3.4) Par.?
ta upauhaṃstanāv āṇḍau śiśnam avāñcaṃ prāṇam / (3.5) Par.?
tasmāt paśubandhasya yajñakratoḥ / (3.6) Par.?
ṣaḍ ṛtvijaḥ / (3.7) Par.?
saptakṛtvo 'hvayat / (3.8) Par.?
hotrāḥ pratyaśṛṇvan / (3.9) Par.?
tāḥ saumyenaivādhvareṇa yajñakratunopaparyāvartanta // (3.10) Par.?
tā upauhant sapta śīrṣaṇyān prāṇān / (4.1) Par.?
tasmāt saumyasyādhvarasya yajñakratoḥ / (4.2) Par.?
sapta hotrāḥ prācīr vaṣaṭkurvanti / (4.3) Par.?
daśakṛtvo 'hvayat / (4.4) Par.?
tapaḥ pratyaśṛṇot / (4.5) Par.?
tat karmaṇaiva saṃvatsareṇa sarvair yajñakratubhir upaparyāvartata / (4.6) Par.?
tat sarvam ātmānam aparivargam upauhat / (4.7) Par.?
tasmāt saṃvatsare sarve yajñakratavo 'varudhyante / (4.8) Par.?
tasmād daśahotā caturhotā / (4.9) Par.?
pañcahotā ṣaḍḍhotā saptahotā / (4.10) Par.?
ekahotre baliṃ haranti haranty asmai prajā balim / (4.11) Par.?
ainam apratikhyātaṃ gacchati / (4.12) Par.?
ya evaṃ veda // (4.13) Par.?
Duration=0.1090350151062 secs.