Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prajāpati creates the world, daśahotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14603
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir akāmayata prajāyeyeti / (1.1) Par.?
sa tapo 'tapyata / (1.2) Par.?
so 'ntarvān abhavat / (1.3) Par.?
sa haritaḥ śyāvo 'bhavat / (1.4) Par.?
tasmāt stry antarvatnī / (1.5) Par.?
hariṇī satī śyāvā bhavati / (1.6) Par.?
sa vijāyamāno garbheṇātāmyat / (1.7) Par.?
sa tāntaḥ kṛṣṇaḥ śyāvo 'bhavat / (1.8) Par.?
tasmāt tāntaḥ kṛṣṇaḥ śyāvo bhavati / (1.9) Par.?
tasyāsur evājīvat // (1.10) Par.?
tenāsunāsurān asṛjata / (2.1) Par.?
tad asurāṇām asuratvam / (2.2) Par.?
ya evam asurāṇām asuratvaṃ veda / (2.3) Par.?
asumān eva bhavati / (2.4) Par.?
nainam asur jahāti / (2.5) Par.?
so 'surān sṛṣṭvā pitevāmanyata / (2.6) Par.?
tad anu pitṝn asṛjata / (2.7) Par.?
tat pitṝṇāṃ pitṛtvam / (2.8) Par.?
ya evaṃ pitṝṇāṃ pitṛtvaṃ veda / (2.9) Par.?
pitevaiva svānāṃ bhavati // (2.10) Par.?
yanty asya pitaro havam / (3.1) Par.?
sa pitṝnt sṛṣṭvāmanasyat / (3.2) Par.?
tad anu manuṣyān asṛjata / (3.3) Par.?
tan manuṣyāṇāṃ manuṣyatvam / (3.4) Par.?
ya evaṃ manuṣyāṇāṃ manuṣyatvaṃ veda / (3.5) Par.?
manasvy eva bhavati / (3.6) Par.?
nainaṃ manur jahāti / (3.7) Par.?
tasmai manuṣyānt sasṛjānāya / (3.8) Par.?
divā devatrābhavat / (3.9) Par.?
tad anu devān asṛjata / (3.10) Par.?
tad devānāṃ devatvam / (3.11) Par.?
ya evaṃ devānāṃ devatvaṃ veda / (3.12) Par.?
divā haivāsya devatrā bhavati / (3.13) Par.?
tāni vā etāni catvāry ambhāṃsi / (3.14) Par.?
devā manuṣyāḥ pitaro 'surāḥ / (3.15) Par.?
teṣu sarveṣv ambho nabha iva bhavati / (3.16) Par.?
ya evaṃ veda // (3.17) Par.?
Duration=0.062182903289795 secs.