Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13201
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad akrandaḥ prathamaṃ jāyamāna udyant samudrād uta vā purīṣāt / (1.1) Par.?
yat
indecl.
root
krand
2. sg., Impf.
prathamam
indecl.
jan
Pre. ind., n.s.m.
udi
Pre. ind., n.s.m.
samudra
ab.s.m.
uta
indecl.

indecl.
purīṣa,
ab.s.n.
→ śyena (1.2) [flat]
śyenasya pakṣā hariṇasya bāhū upastutyaṃ mahi jātaṃ te arvan / (1.2) Par.?
śyena
g.s.m.
← purīṣa (1.1) [flat]
pakṣa
n.d.m.
hariṇa
g.s.m.
bāhu
n.d.m.
upastu
Ger., n.s.n.
mahi
n.s.n.
jāta
n.s.n.
tvad
g.s.a.
arvant.
v.s.m.
yad akrandaḥ salile jāto arvant sahasvān vājin balavān balena / (1.3) Par.?
taṃ tvādadhur brahmaṇe bhāgam agne atharvāṇaḥ sāmavedo yajūṃṣi / (1.4) Par.?
ṛgbhiḥ pūtaṃ prajāpatir atharvaṇe 'śvaṃ prathamaṃ nināya / (1.5) Par.?
tasya pade prathamaṃ jyotir ādadhe sa mā vahāti sukṛtāṃ yatra lokaḥ / (1.6) Par.?
abhitiṣṭha pṛtanyato mahyaṃ prajām āyuś ca vājin dhehi / (1.7) Par.?
tvayā vadheyaṃ dviṣataḥ sapatnān svargaṃ me lokaṃ yajamānāya dhehi / (1.8) Par.?
abhitiṣṭha pṛtanyataḥ sahasva pṛtanāyataḥ / (1.9) Par.?
yathāham abhibhūḥ sarvāṇi tāni dhūrvato janān iti // (1.10) Par.?
āhavanīyadakṣiṇāgnī gārhapatyāt saha praṇīyamāṇau vyākaromīty anumantrayate // (2.1) Par.?
∞ dakṣiṇāgni
ac.d.m.
saha
indecl.
praṇī
Ind. pass., ac.d.m.
vyākṛ
1. sg., Pre. ind.
∞ iti
indecl.
anumantray.
3. sg., Pre. ind.
root
āhitam āhavanīyam āyaṃ gaur ity upatiṣṭhate // (3.1) Par.?
ādhā
PPP, ac.s.m.
āhavanīya,
ac.s.m.
ā
indecl.
∞ idam
n.s.m.
go,
n.s.m.
iti
indecl.
upasthā.
3. sg., Pre. ind.
root
dakṣiṇāgnir nirmathya āhāryo vā // (4.1) Par.?
nirmath
Ger., n.s.m.
root
āhārya
n.s.m.
.
indecl.
sabhyāvasathyayor āhavanīyād vihāraḥ / (5.1) Par.?
sabhya
comp.
∞ āvasathya
g.d.m.
vihāra.
n.s.m.
root
→ sabhya (5.2) [conj]
sabhyād vāvasathyasya / (5.2) Par.?
sabhya
ab.s.m.
← vihāra (5.1) [conj]

indecl.
∞ āvasathya.
g.s.m.
sabhyaḥ sabhāyai / (5.3) Par.?
sabhya
n.s.m.
sabhā.
d.s.f.
root
āvasathya āvasathāya // (5.4) Par.?
āvasatha.
d.s.m.
root
agnipadam aśvaṃ rathaṃ cātuṣprāśyāṃ hiraṇyaṃ ca brahmaṇe dadāti // (6.1) Par.?
agni
comp.
∞ pada
ac.s.m.
aśva
ac.s.m.
ratha
ac.s.m.
hiraṇya
ac.s.n.
ca
indecl.
brahman
d.s.m.
.
3. sg., Pre. ind.
root
agniṃ tvāhur vaiśvānaraṃ sadanān pradahan nv agāḥ / (7.1) Par.?
agni
ac.s.m.
← śamay (7.2) [advcl]
tvad
ac.s.a.
∞ ah
3. pl., Perf.
vaiśvānara
ac.s.m.
sadana
ac.p.m.
pradah
Pre. ind., n.s.m.
nu
indecl.
.
2. sg., root aor.
→ tad (7.2) [flat]
sa no devatrādhi brūhi mā riṣāmā vayaṃ tavety aśvaṃ śamayitvā yad akranda ity upākurute // (7.2) Par.?
tad
n.s.m.
← gā (7.1) [flat]
mad
d.p.a.
devatrā
indecl.
∞ adhi
indecl.
brū.
2. sg., Pre. imp.

indecl.
riṣ.
1. pl., Aor. inj.
mad
n.p.a.
tvad
g.s.a.
∞ iti.
indecl.
aśva
ac.s.m.
śamay,
Abs., indecl.
→ agni (7.1) [advcl:ccomp]
yat
indecl.
krand,
2. sg., Impf.
iti
indecl.
upākṛ.
3. sg., Pre. ind.
root
indrasyaujo marutām anīkam iti ratham abhi hutvā vanaspate vīḍvaṅga ity ātiṣṭhati // (8.1) Par.?
indra
g.s.m.
∞ ojas
n.s.n.
marut
g.p.m.
anīka.
n.s.n.
iti
indecl.
ratha
ac.s.m.
abhi
indecl.
hu,
Abs., indecl.
vanaspati
v.s.m.
vīḍu
comp.
∞ aṅga,
n.s.m.
iti
indecl.
āsthā.
3. sg., Pre. ind.
root
upaviśya pūrṇahomam upa tvā namaseti // (9.1) Par.?
upaviś
Abs., indecl.
pūrṇahoma,
ac.s.m.
root
upa
indecl.
tvad
ac.s.a.
namas
i.s.n.
∞ iti.
indecl.
idam ugrāyety anvaktān akṣān videvanāyādhvaryave prayacchati // (10.1) Par.?
idam
n.s.n.
ugra
d.s.m.
∞ iti
indecl.
anvañj
PPP, ac.p.m.
akṣa
ac.p.m.
videvana
d.s.n.
∞ adhvaryu
d.s.m.
prayam.
3. sg., Pre. ind.
root
āgnyādheyikīṣv iṣṭiṣv agneḥ pavamānasya pāvakasya śucer aditer iti pavamānaḥ punātu tveṣas te agnī rakṣāṃsy aditir dyaur iti // (11.1) Par.?
iṣṭi
l.p.f.
root
agni
g.s.m.

Pre. ind., g.s.m.
pāvaka
g.s.m.
śuci
g.s.m.
aditi
g.s.f.
iti.
indecl.

Pre. ind., n.s.m.
,
3. sg., Pre. imp.
tveṣa
n.s.m.
tvad,
g.s.a.
agni
n.s.m.
rakṣas,
ac.p.n.
aditi
n.s.f.
div
n.s.m.
iti.
indecl.
yajamāno dvādaśarātram upavatsyadbhaktam ity uktam // (12.1) Par.?
yaj
Pre. ind., n.s.m.
∞ rātra
ac.s.m.
iti
indecl.
vac.
PPP, n.s.n.
root
brahmacārī vraty adho 'gnīn upaśete // (13.1) Par.?
vratin
n.s.m.
adhas
indecl.
agni
ac.p.m.
upaśī.
3. sg., Pre. ind.
root
Duration=0.081637144088745 secs.