Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha, rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15920
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rājasūyaḥ // (1.1) Par.?
taiṣyāḥ purastāt pavitraḥ // (2.1) Par.?
māsāntareṣu daśa saṃsṛpaḥ // (3.1) Par.?
māghyā abhiṣecanīyaḥ // (4.1) Par.?
marutvatīyād bārhaspatyeṣṭiḥ // (5.1) Par.?
havirdhānayoḥ purastād vaiyāghracarmopabarhaṇāyām āsandyām bhūto bhūteṣu ity ārohayaty abhiṣiñcati ca // (6.1) Par.?
phālgunyā daśapeyaḥ // (7.1) Par.?
sāṃvatsarikāṇi cāturmāsyāni // (8.1) Par.?
saṃsthiteṣu caitryāḥ pratyavarohaṇīyaḥ // (9.1) Par.?
vaiśākhyā vyuṣṭidvyahaḥ // (10.1) Par.?
jyaiṣṭhyāḥ kṣatradhṛtiḥ // (11.1) Par.?
āṣāḍhyāḥ pavitraḥ saṃsthityai // (12.1) Par.?
athāśvamedhaḥ // (13.1) Par.?
phālgunyā brahmaudanam udgātṛcaturthebhyo dadāti // (14.1) Par.?
hutāyāṃ prātarāhutau brahmaṇe varam // (15.1) Par.?
āgneyīṣṭiḥ / (16.1) Par.?
pauṣṇī ca // (16.2) Par.?
vātaraṃhā bhavety aśvaṃ niyujyamānam anumantrayate // (17.1) Par.?
abhi tvā jarimāhitety unmucyamānam // (18.1) Par.?
āśāpālīyenotsṛṣṭam // (19.1) Par.?
saṃvatsaraṃ sāvitryas tisra iṣṭayaḥ // (20.1) Par.?
pāriplavākhyānāya dakṣiṇena vediṃ hiraṇmayeṣv āsaneṣu upaviśanti // (21.1) Par.?
kaśipūpabarhaṇaṃ brahmaṇaḥ / (22.1) Par.?
kūrco yajamānasya // (22.2) Par.?
ākhyāneṣu yathāvedaṃ vyāhṛtīr vācayati // (23.1) Par.?
saṃvatsarānte dīkṣaṇam / (24.1) Par.?
ekaviṃśatir dīkṣāḥ // (24.2) Par.?
abhiplavaprathamavat prathamam ahaḥ / (25.1) Par.?
pṛṣṭhyacaturthavad dvitīyam // (25.2) Par.?
bahiṣpavamānād aśvaṃ niyujyamānam anumantrayate / (26.1) Par.?
saṃ tvāṃ gandharvāḥ sam u yuñjantv āpo nadyoḥ sāṃvaidye parivatsarāya / (26.2) Par.?
ye tvā rakṣanti sadam apramādaṃ tebhya āyuḥ savitā bodhi gopāyeti // (26.3) Par.?
divyo gandharva ity etayā kauśikaḥ // (27.1) Par.?
saṃjñaptaṃ mahiṣīm upaveśyādhīvāsasā saṃprorṇuvanti // (28.1) Par.?
tau yajamāno 'bhimethati / (29.1) Par.?
svargeṇa lokena saṃprorṇuvāthām adhāma sakthyor ava gudaṃ dhehi / (29.2) Par.?
arvāñcam añjim ā bhara yat strīṇāṃ jīvabhojanam iti // (29.3) Par.?
hotrabhimethanād evaṃ vāvātāṃ brahmā / (30.1) Par.?
ūrdhvām enām ucchrayatād girau bhāraṃ harann iva / (30.2) Par.?
athāsyai madhyam edhatu śīte vāte punann iveti // (30.3) Par.?
ūrdhvam enam ity anucaryo brahmāṇam // (31.1) Par.?
sadasi hotradhvaryvor brahmodyād brahmodgātāraṃ pṛcchati // (32.1) Par.?
Duration=0.066545963287354 secs.