Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16400
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ // (1.1) Par.?
athaitāni niṣṭapati niṣṭaptaṃ rakṣo niṣṭapto 'ghaśaṃsa iti // (2.1) Par.?
atha gā āyatīḥ pratīkṣate / (3.1) Par.?
etā ācaranti madhumad duhānāḥ prajāvatīr yaśaso viśvarūpāḥ / (3.2) Par.?
bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti // (3.3) Par.?
adityai rāsnāsīty abhidhānīm ādāya pūṣāsīti vatsam abhidadhāti / (4.1) Par.?
pūṣā stheti vā sarvān // (4.2) Par.?
tata āha upasṛṣṭāṃ me prabrūtād iti // (5.1) Par.?
upasṛṣṭām anumantrayate ayakṣmā vaḥ prajayā saṃsṛjāmi rāyaspoṣeṇa bahulā bhavantīr iti // (6.1) Par.?
upasīdantam anumantrayata ūrjaṃ payaḥ pinvamānā ghṛtaṃ ca jīvo jīvantīr upa vaḥ sadeyam iti // (7.1) Par.?
tataḥ saṃpreṣyati vihāraṃ gāṃ copasṛṣṭām antareṇa mā saṃcāriṣṭeti // (8.1) Par.?
na duhyamānām antareṇa saṃcaranti vihāraṃ ca // (9.1) Par.?
yadi vyaveyāt sāṃnāyyaṃ mā vilopīti brūyāt // (10.1) Par.?
dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād udīco 'ṅgārān nirūhati nirūḍhaṃ janyaṃ bhayam iti // (11.1) Par.?
teṣu kumbhīm adhiśrayati mātariśvano gharmo 'sīti // (12.1) Par.?
athaināṃ pradakṣiṇam aṅgāraiḥ paryūhati bhṛgūṇām aṅgirasāṃ tapasā tapasveti // (13.1) Par.?
athāsyāṃ śākhāpavitraṃ prāgagraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti // (14.1) Par.?
Duration=0.031600952148438 secs.