Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16414
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idaṃ devānām iti niruptān abhimṛśati / (1.1) Par.?
idam u naḥ saheti yato 'dhi nirvapati // (1.2) Par.?
sphātyai tvā nārātyā iti havir ādāyopaniṣkrāmatīdam ahaṃ nir varuṇasya pāśād iti // (2.1) Par.?
vihāram abhivīkṣate suvar abhi vi khyeṣaṃ vaiśvānaraṃ jyotir iti // (3.1) Par.?
dṛṃhantāṃ duryā dyāvāpṛthivyor iti pratyavarohati // (4.1) Par.?
āharaty urv antarikṣam anvihīti // (5.1) Par.?
apareṇāhavanīyam upasādayaty adityās tvopasthe sādayāmīti // (6.1) Par.?
paridadāti agne havyaṃ rakṣasva / (7.1) Par.?
agnīṣomau havyaṃ rakṣethām iti yathādevatam // (7.2) Par.?
agne havyaṃ rakṣasveti vā // (8.1) Par.?
saśūkāyām agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt // (9.1) Par.?
brahmāṇam āmantrayate brahman prokṣiṣyāmīti // (10.1) Par.?
prasūto brahmaṇā haviḥ prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ prokṣāmi / (11.1) Par.?
agnīṣomābhyām iti yathādevatam / (11.2) Par.?
ekaikaṃ tris triḥ prokṣati // (11.3) Par.?
haviḥ prokṣan nāgnim abhiprokṣati // (12.1) Par.?
haviḥ prokṣya pātrāṇi prokṣati // (13.1) Par.?
uttānāni paryāvṛtya śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ kuryāt // (14.1) Par.?
prokṣaṇīnāṃ śeṣam ity āśmarathyaḥ / (15.1) Par.?
sarvābhiḥ prokṣed ity ālekhanaḥ // (15.2) Par.?
Duration=0.039561033248901 secs.