Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): study, śiṣya, adhyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15428
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṣaḍviṃśatibhiḥ kāraṇaiḥ khalu bho brāhmaṇenādhyetavyaṃ bhavaty aparimitair vā // (1.1) Par.?
tad yathā kule jātaḥ // (2.1) Par.?
śaktimān // (3.1) Par.?
pūrve cābhirūpā āsan // (4.1) Par.?
sādhvācaritaṃ caitat // (5.1) Par.?
ṛṇaṃ caitad brāhmaṇasya // (6.1) Par.?
karmaṇām adhyayanaṃ śubhataram // (7.1) Par.?
adhītya ca kāryākārye jñāsyāmi // (8.1) Par.?
vidvāṃsaś ca sarvatra pūjyante // (9.1) Par.?
śiṣyāś ca śuśrūṣante // (10.1) Par.?
mahayanti ca sarvatra // (11.1) Par.?
sarvatra gatimān bhaviṣyāmi // (12.1) Par.?
yakṣyāmi // (13.1) Par.?
yājayiṣyāmi // (14.1) Par.?
lakṣaṇīyo bhaviṣyāmi // (15.1) Par.?
havīṃṣi ca susaṃskṛtāni bhokṣyāmi // (16.1) Par.?
mayā ca svādhyāyavatā mātāpitarau svarge loke sukham edhiṣyete // (17.1) Par.?
brahmacaryeṇa cāyuṣmān varcasvī bhaviṣyāmi // (18.1) Par.?
svādhyāyena kṣipraṃ pāpmānam apahanyām iti ca // (19.1) Par.?
svādhyāyavataḥ sarve lokāḥ // (20.1) Par.?
nāprāpyaṃ tasya kiṃcit // (21.1) Par.?
na tasya punarāvṛttiḥ // (22.1) Par.?
mantrabrāhmaṇayoḥ vedaśabdaḥ // (23.1) Par.?
vedo hi dharmamūlam // (24.1) Par.?
acoraharaṇīyaṃ ca brahma // (25.1) Par.?
ekaikā cark samyag adhītā kāmadhug bhavati // (26.1) Par.?
yaṃ yaṃ kratum adhīte tena tena ceṣṭaṃ bhaviṣyatīti // (27.1) Par.?
tad api ślokāḥ // (28.1) Par.?
ketumān laghimān dakṣo mitravān dhṛtimān śuciḥ / (29.1) Par.?
śīlavān śrutavān dānto bhavedvai paṅktipāvanaḥ // (29.2) Par.?
corarājāgnyudakebhyaḥ sadā saṃcayināṃ bhayam / (30.1) Par.?
nirbhayās tu sukhaṃ vaidyāś caranty akṣayyavṛttayaḥ // (30.2) Par.?
tad etat puṣkalaṃ vākyaṃ vedajñānaprayojanam / (31.1) Par.?
kuryād adhyayane yatnaṃ satyavādī jitendriyaḥ / (31.2) Par.?
iti // (31.3) Par.?
tad apy etad ṛṣir āha // (32.1) Par.?
yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yānti / (33.1) Par.?
yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ / (33.2) Par.?
iti // (33.3) Par.?
Duration=0.07248592376709 secs.