Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14610
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saha vā imā agnes tanva iyam odanapacano 'ntarikṣaṃ gārhapatyo dyaur āhavanīyaḥ // (1) Par.?
yo vā asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati // (2) Par.?
yad etair upatiṣṭhate // (3) Par.?
tā evāsyaitad vyākṛtya yathāyoni pratiṣṭhāpyādhatte vi pāpmanāvartate 'ghātuko 'sya rudraḥ paśūn bhavati // (4) Par.?
dyaur mahnāsīti // (5) Par.?
mahān agnim ādhāya bhavati // (6) Par.?
bhūmir bhūmneti // (7) Par.?
śvaśśvo bhūyān bhavati // (8) Par.?
tasyās te devy adita upasthe 'nnādam annādyāyānnapatyāyādadha iti // (9) Par.?
annādam evainam annādyāyānnapatyāyādhatte // (10) Par.?
annādyāyāgnim ādhatte // (11) Par.?
atty annaṃ ya evaṃ vidvān agnim ādhatte // (12) Par.?
athaitās sarparājñyā ṛcaḥ // (13) Par.?
iyaṃ vai sarparājñī // (14) Par.?
annaṃ sārparājñam // (15) Par.?
annādyāyāgnim ādhatte // (16) Par.?
atty annaṃ ya evaṃ vidvān agnim ādhatte // (17) Par.?
vasanto vā imāḥ prajā grīṣmāyoparuṇaddhi // (18) Par.?
grīṣmo varṣābhyaḥ // (19) Par.?
varṣāś śarade // (20) Par.?
śaraddhemantāya // (21) Par.?
hemantaś śiśirāya // (22) Par.?
śiśiram agnaye // (23) Par.?
agnir yajamānāya // (24) Par.?
annādyāyāgnim ādhatte // (25) Par.?
atty annaṃ ya evaṃ vidvān agnim ādhatte // (26) Par.?
Duration=0.04611611366272 secs.