Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14793
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ paśūn asṛjata // (1) Par.?
te 'smād apākrāman // (2) Par.?
teṣāṃ bṛhaspatiś ca padenānvaitām // (3) Par.?
te yatrāvasaṃs tad garmutaṃ śakno jātām avindatām // (4) Par.?
tām ācchidyāharatām // (5) Par.?
taṃ bṛhaspatir abravīt // (6) Par.?
anayā tvā yājayāni // (7) Par.?
upa vai tvaite paśavaḥ punar naṃsyantīti // (8) Par.?
sa prājāpatyaṃ caruṃ niravapad gārmutam apsu // (9) Par.?
tato vai taṃ paśavaḥ punar upānaman // (10) Par.?
prājāpatyaṃ caruṃ nirvaped gārmutam apsu paśukāmaḥ // (11) Par.?
apakrāntā vā etasmāt paśavo yo 'paśuḥ // (12) Par.?
prajāpatiḥ paśūnāṃ pradātā // (13) Par.?
tam eva bhāgadheyenopadhāvati // (14) Par.?
so 'smai paśūn punar upāvartayati // (15) Par.?
gomūtrasyāpi syāt // (16) Par.?
sayonitvāya // (17) Par.?
prajāpatiḥ paśūn sṛṣṭvā teṣāṃ pūṣaṇam adhipām akarot // (18) Par.?
te 'smād apākrāman // (19) Par.?
teṣāṃ pūṣā padenānvait // (20) Par.?
te yatrāvasaṃs tad garmutam śakno jātām avindat // (21) Par.?
tām ācchidyāharat // (22) Par.?
tayā prajāpatim abravīt // (23) Par.?
anayā mā pratiṣṭhasva // (24) Par.?
upa vai tvaite paśavaḥ punar naṃsyantīti // (25) Par.?
tat somo 'bhyārtīyata // (26) Par.?
mama vā etad yad akṛṣṭapacyam iti // (27) Par.?
sa saumāpauṣṇaṃ caruṃ niravapad gārmutam apsu // (28) Par.?
tato vai taṃ paśavaḥ punar upānaman // (29) Par.?
saumāpauṣṇaṃ caruṃ nirvaped gārmutam apsu prajākāmo vā paśukāmo vā // (30) Par.?
somo vai retodhāḥ // (31) Par.?
pūṣā prajanayitā // (32) Par.?
soma evāsmai reto dadhāti // (33) Par.?
pūṣā prajanayati // (34) Par.?
vindate prajā vā paśūn vā yatarasmai kāmāya nirvapati // (35) Par.?
gomūtrasyāpi syāt // (36) Par.?
sayonitvāya // (37) Par.?
mārutaṃ praiyaṅgavaṃ caruṃ nirvapet pṛśnyā dugdhe sajātakāmaḥ // (38) Par.?
pṛśnyā vai maruto jātā vāco vāsyā vā // (39) Par.?
pṛthivyā mārutās sajātāḥ // (40) Par.?
etan marutāṃ svaṃ payo yat priyaṅgavaḥ // (41) Par.?
svenaivainān payasācchaiti // (42) Par.?
yathā vatsa ūdho 'bhyāyacchaty evam enaṃ sajātā abhyāyacchanti // (43) Par.?
priyavaty anuvākyā // (44) Par.?
śrīvatī yājyā // (45) Par.?
yat priyavatī // (46) Par.?
priyam evainaṃ sajātānāṃ karoti // (47) Par.?
yac chrīvatī // (48) Par.?
śriyam evainaṃ gamayati // (49) Par.?
dvipadānuvākyā // (50) Par.?
catuṣpadā yājyā // (51) Par.?
dvipadaś caiva catuṣpadaś ca paśūn avarunddhe // (52) Par.?
aindram ekādaśakapālaṃ nirvapen mārutaṃ praiyaṅgavaṃ carum // (53) Par.?
taṃ paścā śṛtaṃ kuryur yasmāt kṣatriyād viḍ abhyardhaś caret // (54) Par.?
kṣatraṃ vā indraḥ // (55) Par.?
viṇ marutaḥ // (56) Par.?
kṣatrāyaiva viśam anuniyunakti // (57) Par.?
tam anūcyamāne paścāt prāñcam udāharanti // (58) Par.?
viśam evāsmai paścād upadadhāti // (59) Par.?
asaṃsargāya // (60) Par.?
mārutaṃ saptakapālaṃ nirvaped aindram ekādaśakapālaṃ yaḥ kāmayeta // (61) Par.?
viśe ca kṣatrāya ca samadaṃ kuryām iti // (62) Par.?
kṣatraṃ vā indraḥ // (63) Par.?
viṇ marutaḥ // (64) Par.?
bhāgadheya evaibhyas samadaṃ karoti // (65) Par.?
mārutasya mārutīm anūcyaindryā yajet // (66) Par.?
aindrasyaindrīm anūcya mārutyā yajet // (67) Par.?
kṣatram eva viśaḥ parihāyādatte // (68) Par.?
viṭ kṣatrasya // (69) Par.?
te anyānyāṃ nirṇayataḥ // (70) Par.?
ubhayataḥ puroḍāśasyāvadyed yatarān kāmayeta // (71) Par.?
parājayerann iti // (72) Par.?
ubhayata eva viśam upadīpayati // (73) Par.?
tājak parājayante // (74) Par.?
etām eva nirvaped yadā kāmayeta // (75) Par.?
kalperann iti // (76) Par.?
tasyāḥ prasṛtiṃ yajet // (77) Par.?
bhāgadheyenaivainān kalpayati // (78) Par.?
mārutaṃ saptakapālaṃ nirvaped yaḥ kṣatriyo viśo jyānyā bibhīyāt // (79) Par.?
brāhmaṇo vā // (80) Par.?
viḍ vai marutaḥ // (81) Par.?
bhāgadheyenaivaināñchamayati // (82) Par.?
agastyasyaitat sūktaṃ kayāśubhīyam // (83) Par.?
tasya sāmidhenīṣv apy anubrūyāt // (84) Par.?
tasya yājyānuvākye syātām // (85) Par.?
agastyo vai marudbhyaś śatam ukṣṇaḥ pṛśnīn praukṣat // (86) Par.?
tān indrāyālabhata // (87) Par.?
taṃ marutaḥ kruddhā vajram udyatyābhyapatan // (88) Par.?
sa etat sūktam apaśyat // (89) Par.?
tenainān aśamayat // (90) Par.?
yad etad anūcyate // (91) Par.?
śāntyai // (92) Par.?
Duration=0.23101282119751 secs.