Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14847
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhruvo 'si // (1) Par.?
dhruvo 'haṃ sajāteṣu bhūyāsaṃ dhruvā mayi sajātāḥ // (2) Par.?
ugraś cettā vasuvid // (3) Par.?
abhibhūr asi // (4) Par.?
abhy ahaṃ sajātān bhūyāsam // (5) Par.?
dhīraś cettā vasuvit // (6) Par.?
paribhūr asi // (7) Par.?
pary ahaṃ sajātān bhūyāsam // (8) Par.?
dhīraś cettā vasuvit // (9) Par.?
sūrir asi // (10) Par.?
sūrir ahaṃ sajāteṣv adhibhūyāsam // (11) Par.?
ugraś cettā vasuvit // (12) Par.?
āmanasya devā ye sajātās samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā // (13) Par.?
āmanasya devā yā striyas samanaso yā ahaṃ kāmaye hṛdā tā māṃ kāmayantāṃ hṛdā tā ma āmanasas kṛdhi svāhā // (14) Par.?
āmanasya devā ye putrāso ye paśavas samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā // (15) Par.?
devāś ca vā asurāś ca saṃyattā āsan // (16) Par.?
te 'surā manasvitarā āsan // (17) Par.?
amanastarā iva devāḥ // (18) Par.?
te devā etat saṃgrahaṇam apaśyan // (19) Par.?
tenāsurāṇāṃ manāṃsi samagṛhṇan // (20) Par.?
tato vai te 'manasaḥ parābhavan // (21) Par.?
mana eva bhrātṛvyasya saṃgṛhṇāti // (22) Par.?
so 'syāmanāḥ parābhavati // (23) Par.?
etayā yajeta paśukāmaḥ // (24) Par.?
etayā vai devā asurāṇāṃ paśūn samagṛhṇan // (25) Par.?
tato vai te paśavaḥ parābhavan // (26) Par.?
paśūn eva bhrātṛvyasya saṃgṛhṇāti // (27) Par.?
so 'syāpaśuḥ parābhavati // (28) Par.?
etayā yajeta sajātakāmaḥ // (29) Par.?
manograhaṇaṃ vā etan manasvina iva sajātāḥ // (30) Par.?
yāvanta eva sajātās teṣāṃ manāṃsi gṛhṇāti // (31) Par.?
te 'smān manogṛhītā nāpayanti // (32) Par.?
vaiśvadevaḥ kāryaḥ // (33) Par.?
vaiśvadevā hi sajātāḥ // (34) Par.?
pṛṣatyāḥ pṛṣadvatsāyā dugdhe bhavati // (35) Par.?
vaiśvadevī hi pṛṣatī // (36) Par.?
sarvebhyas sajātebhya ājyaṃ samāharanti // (37) Par.?
vaiśvadevatvāya // (38) Par.?
vaiśvadevā hi sajātāḥ // (39) Par.?
dhruvo 'sīti // (40) Par.?
paridhīn paridadhāti // (41) Par.?
sajātān evāsmā upadadhāti // (42) Par.?
āmanasya devā iti // (43) Par.?
anvārambhayitvā juhoti // (44) Par.?
manograhaṇaṃ vā etad evam iva sajātās striya iva pumāṃsa iva kumārā iva // (45) Par.?
yāvanta eva sajātās teṣāṃ manāṃsi gṛhṇāti // (46) Par.?
te 'smān manogṛhītā nāpayanti // (47) Par.?
vi vā etad yajñaṃ chinatti yad yajñe pratata etā antarāhutīr juhoti // (48) Par.?
saṃsthite hotavyāḥ // (49) Par.?
yat saṃsthite juhuyād bahirātmaṃ sajātān kurvīta // (50) Par.?
antarā prayājānuyājāñ juhuyāt // (51) Par.?
prāṇā vai prayājāḥ // (52) Par.?
apānā anuyājāḥ // (53) Par.?
ātmā haviḥ // (54) Par.?
ātmann eva madhyatas sajātān dhatte // (55) Par.?
dārumayeṇa juhuyād yadi kāmayeta // (56) Par.?
kṣipraṃ mā sajātā eyuḥ // (57) Par.?
kṣipraṃ punaḥ pareyur iti // (58) Par.?
evam iva hi vanaspatayo 'dhruvā iva carācarā iva // (59) Par.?
mṛnmayena juhuyād yadi kāmayeta // (60) Par.?
ciraṃ mā sajātā eyuḥ // (61) Par.?
ciraṃ punaḥ pareyur iti // (62) Par.?
evam iva hīyaṃ dhruveva pratiṣṭhitevācarācareva // (63) Par.?
Duration=0.12904000282288 secs.