Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyapaśubandha, kāmya paśu, kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14912
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svarbhānur vā āsuras sūryaṃ tamasāvidhyat // (1) Par.?
sa na vyarocata // (2) Par.?
tasmād devās tamo 'pālumpan // (3) Par.?
yat prathamam apālumpan sāviṣ kṛṣṇābhavat // (4) Par.?
yad dvitīyaṃ sā phalguḥ // (5) Par.?
yat tṛtīyaṃ sā balakṣī // (6) Par.?
yad adhyasthād apālumpan sāvir vaśābhavat // (7) Par.?
atha vā iyaṃ tarhy ṛkṣālomakāsīt // (8) Par.?
tāṃ devā adityai kāmāyālabhanta // (9) Par.?
tayāsyāṃ lomāny arohayan // (10) Par.?
tato vā iyaṃ lomāny agṛhṇāt // (11) Par.?
tām etām evam ālabhetādityai kāmāya // (12) Par.?
yam eva kāmaṃ kāmayate taṃ spṛṇoti // (13) Par.?
amuto vā ādityasyārvāṅ raśmir avātiṣṭhac cātvālam abhi // (14) Par.?
tad ime mithunaṃ samabhavatām // (15) Par.?
sāvir vaśābhavat // (16) Par.?
atha vā imās tarhy aphalā oṣadhaya āsan // (17) Par.?
tāṃ devā ādityebhyaḥ kāmebhya ālabhanta // (18) Par.?
tayā su phalam agrāhayan // (19) Par.?
tato vā imāḥ phalam agṛhṇan // (20) Par.?
te ete evam ālabheta // (21) Par.?
adityā anyāṃ kāmāyādityebhyo 'nyāṃ kāmebhyaḥ // (22) Par.?
ubhābhyām eva sṛṣṭibhyāṃ kāmāyālabhate // (23) Par.?
sārasvatīṃ meṣīm ālabheta yasmād vāg apakrāmet // (24) Par.?
vāg vai sarasvatī // (25) Par.?
sarasvaty etasmād apakrāmati yasmād vāg apakrāmati // (26) Par.?
yat sārasvatī // (27) Par.?
vācam eva samakṣam āptvāvarunddhe // (28) Par.?
apannadatī bhavati // (29) Par.?
sarvatvāya // (30) Par.?
anāskannā // (31) Par.?
samṛddhyai // (32) Par.?
yas tretānām uttamo jāyeta tam ūrja ālabheta // (33) Par.?
ūrk kāmaḥ // (34) Par.?
nānā vā etau stanā abhijāyete // (35) Par.?
athaiṣa ūrjam evābhijāyate // (36) Par.?
ūrjam evaitenāptvāvarunddhe // (37) Par.?
audumbaro yūpo bhavati // (38) Par.?
devā vai yatrorjaṃ vyabhajanta tata udumbaro 'jāyata // (39) Par.?
yad audumbaraḥ // (40) Par.?
ūrja evāvaruddhyai // (41) Par.?
etam eva saumāpauṣṇam ālabheta prajākāmo vā paśukāmo vā // (42) Par.?
somo vai retodhāḥ // (43) Par.?
pūṣā prajanayitā // (44) Par.?
soma evāsmai reto dadhāti // (45) Par.?
pūṣā prajanayati // (46) Par.?
vindate prajāṃ vā paśūn vā yatarasmai kāmāyālabhate // (47) Par.?
vāyave śvetam ajam ālabheta bubhūṣan // (48) Par.?
vāyur vai devānāṃ kṣepiṣṭhaḥ // (49) Par.?
tam eva bhāgadheyenopadhāvati // (50) Par.?
sa enam āśiṣṭhaṃ śriyam abhipraṇayati // (51) Par.?
sa nimārṣṭi // (52) Par.?
sa pradhanvati // (53) Par.?
sa evainaṃ śriyam abhipraṇayati // (54) Par.?
sa eṣa ācopaca uta puṇyo bhavaty uto yatheva tatheva // (55) Par.?
vāyave niyutvate śvetam ajaṃ piplukarṇam ālabheta sajātakāmaḥ // (56) Par.?
vāyuṃ vā imāḥ prajā nasyotā itthaṃ cetthaṃ cānucaranti // (57) Par.?
prāṇo vāyuḥ // (58) Par.?
vāyur devānāṃ viśaḥ // (59) Par.?
netā niyuto devānāṃ viśaḥ // (60) Par.?
tam eva bhāgadheyenopadhāvati // (61) Par.?
so 'smai viśaṃ ninayati // (62) Par.?
yan niyutvate // (63) Par.?
ārambhaṇam eva kurute // (64) Par.?
anirmārgāya // (65) Par.?
vāyave śvetam ajam ālabheta kāmebhyaḥ // (66) Par.?
aṇu vā eṣa kāmayate yaḥ kāmayate // (67) Par.?
vāyur devānām aṇv anuvāti // (68) Par.?
tam eva bhāgadheyenopadhāvati // (69) Par.?
so 'sya kāmān anuvāti // (70) Par.?
Duration=0.12404799461365 secs.