Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16204
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upāṃśv anvāha // (1) Par.?
anirukto vā etarhy agnir yarhy avyāvṛttaḥ // (2) Par.?
tasmād upāṃśv anvāha // (3) Par.?
chandāṃsy anvāha // (4) Par.?
chandobhir vā agnir uttaravedim ānaśe // (5) Par.?
tasmāc chandāṃsy anvāha // (6) Par.?
sūryasya vā etad adhvānaṃ yanti yad aśvaṃ prāñcaṃ ca pratyañcaṃ cākramayanti // (7) Par.?
tasmād asā ādityaḥ prāṅ caiti pratyaṅ ca // (8) Par.?
prājāpatyo 'śvaḥ // (9) Par.?
yad aśvam ākramayati prajāpatinaivainaṃ cinute // (10) Par.?
apāṃ pṛṣṭham asi yonir agner iti puṣkaraparṇam upadadhāti // (11) Par.?
sva evainaṃ yonau cinute śāntyā anuddāhāya // (12) Par.?
vardhamāno mahāṃ ā ca puṣkara iti // (13) Par.?
vardhate hy eṣa yo bhavati // (14) Par.?
divo mātrayā variṇā prathasveti prathayaty eva // (15) Par.?
brahma jajñānaṃ prathamaṃ purastād iti rukmam upadadhāti // (16) Par.?
brahmamukhābhir vai prajāpatiḥ prajābhir ārdhnod ṛddhyai // (17) Par.?
ekaviṃśatinirbādho bhavati pratiṣṭhityai // (18) Par.?
ekaviṃśatir devalokāḥ // (19) Par.?
tebhya eva bhrātṛvyaṃ nirbādhate // (20) Par.?
adhastān nirbādhān kuryād bhrātṛvyasya nigṛhītyai // (21) Par.?
na pṛthivyāṃ nāntarikṣe na divy agniś cetavyaḥ // (22) Par.?
yat pṛthivyāṃ cinvītauṣadhīś śucā nirdahed yad antarikṣe vayāṃsi yad divi divam // (23) Par.?
amṛtaṃ hiraṇyam // (24) Par.?
yad rukmam upadadhāti amṛta evāgniṃ cinute // (25) Par.?
hiraṇyagarbhas samavartatāgra iti puruṣaṃ hiraṇyayam upadadhāti // (26) Par.?
yajamānalokam evaitena dādhāra // (27) Par.?
atho madhyejyotiṣam evāgniṃ cinute // (28) Par.?
drapsaś caskandety abhimṛśati // (29) Par.?
hotrāsv evainaṃ satye pratiṣṭhāpayati // (30) Par.?
sarpaśīrṣair upatiṣṭhate // (31) Par.?
mṛtyava evainaṃ paridadāti // (32) Par.?
atho yā sarpe tviṣis tām evāvarunddhe // (33) Par.?
yad upadadhyāt pramāyukas syāt // (34) Par.?
yat samīcīnam itaraiś śīrṣair upadadhyād grāmyān paśūn daṃśukās syur yad viṣūcīnam āraṇyān // (35) Par.?
yajur eva vadet // (36) Par.?
tenaiva tāṃ tviṣim avarunddhe tena śāntam // (37) Par.?
etasmāddha vai purāgnicitam adidṛkṣanta // (38) Par.?
sarvā hy etās tviṣīr avāruddha yāgnau yā sarpe yā sūrye // (39) Par.?
athaitad vāmadevasya rākṣoghnaṃ yajñamukhe // (40) Par.?
yajñamukhe vai yajñaṃ rakṣāṃsi jighāṃsanti rakṣasām apahatyai // (41) Par.?
pañcarcaṃ bhavati // (42) Par.?
pāṅkto 'gniḥ // (43) Par.?
yāvān evāgnis tasmād rakṣāṃsy apahanti // (44) Par.?
sarvā diśo 'nuparicāraṃ juhoti // (45) Par.?
digbhya eva rakṣāṃsi hanti // (46) Par.?
srucā upadadhāti // (47) Par.?
ime evaitad upadhatte // (48) Par.?
tūṣṇīm upadadhāti // (49) Par.?
na hīme yajuṣāptum arhati // (50) Par.?
ātmā vai puruṣaḥ // (51) Par.?
bāhū srucau // (52) Par.?
yat srucā upadadhāti sātmatvāya // (53) Par.?
dakṣiṇato vai devānāṃ rakṣāṃsy āhutīr niṣkāvam ādan // (54) Par.?
tāni kārṣmaryeṇāntaradadhata // (55) Par.?
yat kārṣmaryamayīṃ dakṣiṇata upadadhāti rakṣasām antarhityai // (56) Par.?
ghṛtena pūrayati // (57) Par.?
vajro vai kārṣmaryaḥ // (58) Par.?
vajro ghṛtam // (59) Par.?
vajra eva vajraṃ dadhāti // (60) Par.?
gāyatryopadadhāti // (61) Par.?
gāyatro vā agnir gāyatracchandāḥ // (62) Par.?
svenaivainaṃ chandasā samardhayati // (63) Par.?
dadhnaudumbarīṃ pūrayati // (64) Par.?
annaṃ vai dadhi // (65) Par.?
ūrg udumbaraḥ // (66) Par.?
anna evorjaṃ dadhāti // (67) Par.?
triṣṭubhopadadhāti // (68) Par.?
aindrī vai triṣṭup // (69) Par.?
annam indriyam // (70) Par.?
indriyam evānnādyam avarunddhe // (71) Par.?
iyaṃ vai kārṣmaryamayy asā audumbarī // (72) Par.?
yad audumbarīm uttarām upadadhāti tasmād asā asyā uttarā // (73) Par.?
mūrdhanvatī // (74) Par.?
mūrdhaivaitābhyāṃ kriyate // (75) Par.?
virājy agniś cetavyaḥ // (76) Par.?
srug vai virāṭ // (77) Par.?
yat srucā upadadhāti virājy evāgniṃ cinute // (78) Par.?
Duration=0.20543098449707 secs.