Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16215
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitā āśvinīḥ // (1) Par.?
utsannayajño vā eṣa yad agniḥ // (2) Par.?
ko ha tad veda yāvad etasya na kriyate yāvan na cīyate tad etābhiḥ kalpayati tad bhiṣajyati // (3) Par.?
pañcaitā upadadhāti // (4) Par.?
pāṅkto 'gniḥ // (5) Par.?
yāvān evāgnis tasmai bheṣajaṃ karoti // (6) Par.?
agner evaitābhir diśaḥ kalpayati // (7) Par.?
adityās tvā pṛṣṭhe sādayāmīti // (8) Par.?
imān evaitayā lokān dādhāra // (9) Par.?
ṛtavyā upadadhāty ṛtūnāṃ kᄆptyai // (10) Par.?
pañcopadadhāti // (11) Par.?
pañca vā ṛtavaḥ // (12) Par.?
yāvanta evartavas tān kalpayati // (13) Par.?
samānaprabhṛtayo bhavanti samānodarkāḥ // (14) Par.?
samānaprabhṛtayo hy ṛtavas samānodarkāḥ // (15) Par.?
ekayā vyāhṛtyā vyāvartayati // (16) Par.?
tasmād ṛtavo vyāvartante // (17) Par.?
tasmāt samānasya saṃvatsarasya nānārūpāṇi // (18) Par.?
āśvinīr anvṛtavyā upadadhāti // (19) Par.?
retasy eva hita ṛtūn upadadhāti // (20) Par.?
tasmād reto hitam ṛtūn anu prajāyate // (21) Par.?
ṛtavyā anu vāyavyā upadadhāti // (22) Par.?
ṛtuṣv eva prāṇaṃ dadhāti // (23) Par.?
tasmād ete samānāḥ pariyanto na jīryanti // (24) Par.?
tasmād ṛtūn anu vāyur āvarīvarti // (25) Par.?
vāyavyā anv apasyā upadadhāti // (26) Par.?
tasmād vāyur vṛṣṭiṃ vahati // (27) Par.?
vṛṣṭim evaitābhir avarunddhe // (28) Par.?
yad ekadhopadadhyād ekam ṛtuṃ varṣet // (29) Par.?
anuparihāraṃ sādayati // (30) Par.?
tasmād ṛtumṛtuṃ varṣati // (31) Par.?
apasyā anu vayasyā upadadhāti // (32) Par.?
paśavo vai vayasyāḥ // (33) Par.?
yad apasyā anu vayasyā upadadhāti tasmāt paśavo nānāmanaso nānāvratāḥ // (34) Par.?
apa evābhi samanasaḥ // (35) Par.?
apasyā upadhāya vayasyā upadadhyād yaṃ kāmayeta paśumān syād iti // (36) Par.?
saṃjñānaṃ vā etat paśūnāṃ yad āpaḥ // (37) Par.?
paśūnām eva saṃjñāne 'gniṃ cinute // (38) Par.?
paśumān bhavati // (39) Par.?
vayasyā upadhāyāpasyā upadadhyād yaṃ kāmayetāpaśus syād iti // (40) Par.?
paśūnām evāsaṃjñāne 'gniṃ cinute // (41) Par.?
apaśur bhavati // (42) Par.?
catasraḥ purastād upadadhāti // (43) Par.?
tasmāt purastāt paśur aṇīyān // (44) Par.?
tasmāc catvāri cakṣuṣo rūpāṇi dve śukle dve kṛṣṇe // (45) Par.?
mūrdhanvatīḥ // (46) Par.?
tasmāt purastāt paśūnāṃ mūrdhā // (47) Par.?
pañca pañcābhitaḥ paśos sayatvāya // (48) Par.?
tasmāt prāṅ paśuḥ pravaṇaḥ // (49) Par.?
basto vaya iti dakṣiṇata upadadhāti vṛṣṇir vaya iti uttarāt // (50) Par.?
aṃsā evāsyopadadhāti // (51) Par.?
vyāghro vaya iti dakṣiṇe pakṣe siṃho vaya ity uttarasmin // (52) Par.?
pakṣayor eva vīryaṃ dadhāti // (53) Par.?
vyāghro vaya iti pūrvāṃ siṃho vaya ity aparām // (54) Par.?
tasmāt puro vyāghro jāyate paścāt siṃhaḥ // (55) Par.?
puruṣo vaya iti madhye // (56) Par.?
tasmāt puruṣaḥ paśūnām adhipatiḥ // (57) Par.?
Duration=0.1183819770813 secs.