Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16260
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agne jātān praṇudā nas sapatnān iti purastād upadadhāti // (1) Par.?
ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tayā praṇudati // (2) Par.?
sahasā jātān iti paścāt // (3) Par.?
ya evāsya paścād bhrātṛvyas taṃ tayāpanudate // (4) Par.?
pra śreyāṃsaṃ bhrātṛvyaṃ nudate prati pāpīyāṃsaṃ nudate // (5) Par.?
catuścatvāriṃśas stoma iti dakṣiṇataḥ // (6) Par.?
ṣoḍaśas stoma ity uttarāt // (7) Par.?
vajro vai ṣoḍaśaḥ // (8) Par.?
vajras triṣṭup // (9) Par.?
traiṣṭubhaś catuścatvāriṃśaḥ // (10) Par.?
savyāpagrahaṇo vajro dakṣiṇāvisarjanaḥ // (11) Par.?
bhrātṛvyam eva parāṇudya tasmai vajram anuvisṛjati // (12) Par.?
catuścatvāriṃśas stoma iti dakṣiṇata upadadhāti // (13) Par.?
brahmavarcasaṃ vai catuścatvāriṃśaḥ // (14) Par.?
brahmavarcasam eva dakṣiṇato 'varunddhe // (15) Par.?
ṣoḍaśas stoma ity uttarāt // (16) Par.?
ojo vai ṣoḍaśaḥ // (17) Par.?
oja evottarād dadhāti // (18) Par.?
tasmād uttarād abhiprayāyī jayati // (19) Par.?
pṛthivyāḥ purīṣam asīti madhye // (20) Par.?
purīṣaṃ vā ātmano madhyam // (21) Par.?
sātmānam evāgniṃ cinute // (22) Par.?
tā etā abhrātṛvyā nāmeṣṭakāḥ // (23) Par.?
nāsya bhrātṛvyo bhavati ya evaṃ vidvān etā upadhatte // (24) Par.?
athaitā virājaḥ // (25) Par.?
virājam eva paśuṣūttamāṃ dadhāti // (26) Par.?
tasmāt paśumān uttamāṃ vācaṃ vadati // (27) Par.?
daśadaśopadadhāti sayatvāya // (28) Par.?
devā vai svargaṃ lokaṃ yantas teṣāṃ yāni chandāṃsy aniruktāni svaryāṇy āsaṃs tais saha svargaṃ lokam āyan // (29) Par.?
tāny ṛṣayo 'nuprājijñāsanta // (30) Par.?
tānīṣṭakābhir niramimata // (31) Par.?
tānīmāni chandāṃsi yāny ayajñavāhāni // (32) Par.?
yāny eva devānāṃ chandāṃsy aniruktāni svargyāṇi tais saha svargaṃ lokam eti ya evaṃ vidvān etā upadhatte // (33) Par.?
athaite stomabhāgāḥ // (34) Par.?
bṛhaspatir vā etāṃ yajñasya pratiṣṭhām āharat // (35) Par.?
yad eta upadhīyante yajñasya pratiṣṭhityai // (36) Par.?
bṛhaspatir vā etat tejo yajñasya samabharat // (37) Par.?
yad eta upadhīyante satejasam evāgniṃ cinute // (38) Par.?
prajāpatiḥ prajā asṛjata // (39) Par.?
tās stomabhāgair evāsṛjata // (40) Par.?
yad eta upadhīyante prajananāya // (41) Par.?
dakṣiṇato vai devānāṃ yajño 'vlīyata // (42) Par.?
taṃ stomabhāgaiḥ pratyudastabhnuvan // (43) Par.?
yad ete dakṣiṇata udañca upadhīyante yajñasya pratyuttabdhyai // (44) Par.?
saptasaptopadadhāti savīryatvāya trīn madhye pratiṣṭhityai // (45) Par.?
athaitā nākasadaḥ // (46) Par.?
nākasadbhir vai devās svargaṃ lokam āyan // (47) Par.?
yad etā upadhīyante svargasya lokasyābhijityai // (48) Par.?
na vā amuṃ lokaṃ jagmuṣe kiṃ canākam // (49) Par.?
tan nākasadāṃ nākasattvam // (50) Par.?
tā etās sarvapṛṣṭhā nāmeṣṭakāḥ // (51) Par.?
yad eva kiṃca pṛṣṭhā nāmeṣṭakā yad eva kiṃca pṛṣṭhānāṃ tejas tad avarunddhe ya evaṃ vidvān etā upadhatte // (52) Par.?
athaitāḥ pañcacūḍāḥ // (53) Par.?
yajamānāyatanaṃ vai patnyaḥ // (54) Par.?
yan nākasatsu pañcacūḍā upadadhāti nāka eva yajamānaṃ pratiṣṭhāpayati // (55) Par.?
apsaraso vā etāḥ // (56) Par.?
etad rūpaṃ kṛtvā patnyo bhūtvāmuṣmiṃl loke yajamānam upaśerate // (57) Par.?
paścāt prācīm ekām upadadhāti // (58) Par.?
tasmāt paścāt prācī patny anvāste // (59) Par.?
tanūpānīr vā etā yajamānasya // (60) Par.?
sarvam āyur eti ya evaṃ vidvān etā upadhatte // (61) Par.?
etā vai devatās svargyāḥ // (62) Par.?
tābhir eva svargaṃ lokam eti // (63) Par.?
etā vai devatā abhicaraṇīyāḥ // (64) Par.?
yaṃ dviṣyāt taṃ brūyād amuṃ vo jambhe dadhāmīti // (65) Par.?
etābhya evainaṃ devatābhya āvṛścati // (66) Par.?
tājak pradhanvati // (67) Par.?
Duration=0.11799001693726 secs.