Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): healing rituals, against diseases, nāmakaraṇa, nāmakarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11586
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhadrāya karṇaḥ krośatu bhadrāyākṣi vi vepatām / (1.1) Par.?
parā duḥṣvapnyaṃ suva yad bhadraṃ tan na ā suva / (1.2) Par.?
akṣivepaṃ duḥṣvapnyam ārtiṃ puruṣareṣiṇīm / (1.3) Par.?
tad asmad aśvinā yuvam apriye prati muñcatam / (1.4) Par.?
yat pārśvād uraso me aṅgādaṅgād avavepate / (1.5) Par.?
aśvinā puṣkarasrajā tasmān naḥ pātam aṃhasa iti karṇaṃ krośantam anumantrayate // (1.6) Par.?
akṣi vā sphurat // (2.1) Par.?
vi devā jarasota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate // (3.1) Par.?
brāhmaṇoktam ṛṣihastaś ca // (4.1) Par.?
karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālya // (5.1) Par.?
nir durarmaṇya iti saṃdhāvya // (6.1) Par.?
śuddhā na āpa iti niṣṭhīvya jīvābhir ācamya // (7.1) Par.?
ehi jīvam ity āñjanamaṇiṃ badhnāti // (8.1) Par.?
vātāj jāta iti kṛśanam // (9.1) Par.?
nava prāṇān iti mantroktam // (10.1) Par.?
ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate // (11.1) Par.?
nir durarmaṇya iti sarvasurabhicūrṇair araṇye 'pratīhāraṃ pralimpati // (12.1) Par.?
atha nāmakaraṇam // (13.1) Par.?
ā rabhasvemām ity avichinnām udakadhārām ālambhayati // (14.1) Par.?
pūtudāruṃ badhnāti // (15.1) Par.?
pāyayati // (16.1) Par.?
yat te vāsa ity ahatenottarasicā pracchādayati // (17.1) Par.?
śive te stām iti kumāraṃ prathamaṃ nirṇayati // (18.1) Par.?
śivau te stām iti vrīhiyavau prāśayati // (19.1) Par.?
ahne ca tvety ahorātrābhyāṃ paridadāti // (20.1) Par.?
śarade tvety ṛtubhyaḥ // (21.1) Par.?
ud asya ketavo mūrdhāhaṃ viṣāsahiṃ ity udyantam upatiṣṭhate // (22.1) Par.?
madhyaṃdine 'staṃ yantaṃ sakṛt paryāyābhyām // (23.1) Par.?
aṃholiṅgānām āpo bhojanahavīṃṣyuktāni // (24.1) Par.?
uttamāsu yan mātalī rathakrītam iti sarvāsāṃ dvitīyā // (25.1) Par.?
Duration=0.048770904541016 secs.