Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pravargya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14138
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśvā āśā dakṣiṇasad ity āha / (1.1) Par.?
viśvān eva devān prīṇāti / (1.2) Par.?
atho duriṣṭyā evainaṃ pāti / (1.3) Par.?
viśvān devān ayāḍ ihety āha / (1.4) Par.?
viśvān eva devān bhāgadheyena samardhayati / (1.5) Par.?
svāhākṛtasya gharmasya madhoḥ pibatam aśvinety āha / (1.6) Par.?
aśvināv eva bhāgadheyena samardhayati / (1.7) Par.?
svāhāgnaye yajñiyāya śaṃ yajurbhir ity āha / (1.8) Par.?
abhy evainaṃ ghārayati / (1.9) Par.?
atho havir evākaḥ // (1.10) Par.?
aśvinā gharmaṃ pātaṃ hārdivānam ahardivābhir ūtibhir ity āha / (2.1) Par.?
aśvināv eva bhāgadheyena samardhayati / (2.2) Par.?
anu vāṃ dyāvāpṛthivī maṃsātām ity āhānumatyai / (2.3) Par.?
svāhendrāya svāhendrāvaḍ ity āha / (2.4) Par.?
indrāya hi puro hūyate / (2.5) Par.?
āśrāvyāha gharmasya yajeti / (2.6) Par.?
vaṣaṭkṛte juhoti / (2.7) Par.?
rakṣasām apahatyai / (2.8) Par.?
anuyajati svagākṛtyai / (2.9) Par.?
gharmam apātam aśvinety āha // (2.10) Par.?
pūrvam evoditam / (3.1) Par.?
uttareṇābhigṛṇāti / (3.2) Par.?
anu vāṃ dyāvāpṛthivī amaṃsātām ity āhānumatyai / (3.3) Par.?
taṃ prāvyaṃ yathāvaṇṇamo dive namaḥ pṛthivyā ity āha / (3.4) Par.?
yathāyajur evaitat / (3.5) Par.?
divi dhā imaṃ yajñaṃ yajñam imaṃ divi dhā ity āha / (3.6) Par.?
suvargam evainaṃ lokaṃ gamayati / (3.7) Par.?
divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gacchety āha / (3.8) Par.?
eṣv evainaṃ lokeṣu pratiṣṭhāpayati / (3.9) Par.?
pañca pradiśo gacchety āha // (3.10) Par.?
dikṣv evainaṃ pratiṣṭhāpayati / (4.1) Par.?
devān gharmapān gaccha pitṝn gharmapān gacchety āha / (4.2) Par.?
ubhayeṣv evainaṃ pratiṣṭhāpayati / (4.3) Par.?
yat pinvate / (4.4) Par.?
varṣukaḥ parjanyo bhavati / (4.5) Par.?
tasmāt pinvamānaḥ puṇyaḥ / (4.6) Par.?
yat prāṅ pinvate / (4.7) Par.?
tad devānām / (4.8) Par.?
yad dakṣiṇā / (4.9) Par.?
tat pitṝṇām // (4.10) Par.?
yat pratyak / (5.1) Par.?
tan manuṣyānām / (5.2) Par.?
yad udaṅ / (5.3) Par.?
tad rudrāṇām / (5.4) Par.?
prāñcam udañcaṃ pinvayati / (5.5) Par.?
devatrākaḥ / (5.6) Par.?
atho khalu / (5.7) Par.?
sarvā anu diśaḥ pinvayati / (5.8) Par.?
sarvā diśaḥ samedhante / (5.9) Par.?
antaḥparidhi pinvayati // (5.10) Par.?
tejaso 'skandāya / (6.1) Par.?
iṣe pīpihy ūrje pīpihīty āha / (6.2) Par.?
iṣam evorjaṃ yajamāne dadhāti / (6.3) Par.?
yajamānāya pīpihīty āha / (6.4) Par.?
yajamānāyaivaitām āśiṣam āśāste / (6.5) Par.?
mahyaṃ jyaiṣṭhyāya pīpihīty āha / (6.6) Par.?
ātmana evaitām āśiṣam āśāste / (6.7) Par.?
tviṣyai tvā dyumnāya tvendriyāya tvā bhūtyai tvety āha / (6.8) Par.?
yathāyajurevaitat / (6.9) Par.?
dharmāsi sudharmā me 'nyasme brahmāṇi dhārayety āha // (6.10) Par.?
brahmann evainaṃ pratiṣṭhāpayati / (7.1) Par.?
net tvā vātaḥ skandayād iti / (7.2) Par.?
yady abhicaret / (7.3) Par.?
amuṣya tvā prāṇe sādayāmy amunā saha nirarthaṃ gaccheti brūyād yaṃ dviṣyāt / (7.4) Par.?
yam eva dveṣṭi / (7.5) Par.?
tenainaṃ saha nirarthaṃ gamayati / (7.6) Par.?
pūṣṇe śarase svāhety āha / (7.7) Par.?
yā eva devatā hutabhāgāḥ / (7.8) Par.?
tābhya evainaṃ juhoti / (7.9) Par.?
grāvabhyaḥ svāhety āha / (7.10) Par.?
yā evāntarikṣe vācaḥ // (7.11) Par.?
tābhya evainaṃ juhoti / (8.1) Par.?
pratirebhyaḥ svāhety āha / (8.2) Par.?
prāṇā vai devāḥ pratirāḥ / (8.3) Par.?
tebhya evainaṃ juhoti / (8.4) Par.?
dyāvāpṛthivībhyaḥ svāhety āha / (8.5) Par.?
dyāvāpṛthivībhyām evainaṃ juhoti / (8.6) Par.?
pitṛbhyo gharmapebhyaḥ svāhety āha / (8.7) Par.?
ye vai yajvānaḥ / (8.8) Par.?
te pitaro gharmapāḥ / (8.9) Par.?
tebhya evainaṃ juhoti // (8.10) Par.?
rudrāya rudrahotre svāhety āha / (9.1) Par.?
rudram eva bhāgadheyena samardhayati / (9.2) Par.?
sarvataḥ samanakti / (9.3) Par.?
sarvata eva rudraṃ niravadayate / (9.4) Par.?
udañcaṃ nirasyati / (9.5) Par.?
eṣā vai rudrasya dik / (9.6) Par.?
svāyām eva diśi rudraṃ niravadayate / (9.7) Par.?
apa upaspṛśati medhyatvāya / (9.8) Par.?
nānvīkṣate / (9.9) Par.?
yad anvīkṣeta // (9.10) Par.?
cakṣur asya pramāyukaṃ syāt / (10.1) Par.?
tasmān nānvīkṣyaḥ / (10.2) Par.?
apīparo māhno rātriyai mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha / (10.3) Par.?
āyur evāsmin varco dadhāti / (10.4) Par.?
apīparo mā rātriyā ahno mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha / (10.5) Par.?
āyur evāsmin varco dadhāti / (10.6) Par.?
agnir jyotir jyotir agniḥ svāhā sūryo jyotir jyotiḥ sūryaḥ svāhety āha / (10.7) Par.?
yathāyajur evaitat / (10.8) Par.?
brahmavādino vadanti / (10.9) Par.?
hotavyam agnihotrā3ṃ na hotavyā3m iti // (10.10) Par.?
yad yajuṣā juhuyāt / (11.1) Par.?
ayathāpūrvam āhutī juhuyāt / (11.2) Par.?
yan na juhuyāt / (11.3) Par.?
agniḥ parābhavet / (11.4) Par.?
bhūḥ svāhety eva hotavyam / (11.5) Par.?
yathāpūrvam āhutī juhoti / (11.6) Par.?
nāgniḥ parābhavati / (11.7) Par.?
hutaṃ havir madhu havir ity āha / (11.8) Par.?
svadayaty evainam / (11.9) Par.?
indratame 'gnāv ity āha // (11.10) Par.?
prāṇo vā indratamo 'gniḥ / (12.1) Par.?
prāṇa evainam indratame 'gnau juhoti / (12.2) Par.?
pitā no 'si mā mā hiṃsīr ity āhāhiṃsāyai / (12.3) Par.?
aśyāma te deva gharma madhumato vājavataḥ pitumata ity āha / (12.4) Par.?
āśiṣam evaitām āśāste / (12.5) Par.?
svadhāvino 'śīmahi tvā mā mā hiṃsīr ity āhāhiṃsāyai / (12.6) Par.?
tejasā vā ete vyṛdhyante / (12.7) Par.?
ye pravargyeṇa caranti / (12.8) Par.?
prāśnanti / (12.9) Par.?
teja evātman dadhate // (12.10) Par.?
saṃvatsaraṃ na māṃsam aśnīyāt / (13.1) Par.?
na rāmām upeyāt / (13.2) Par.?
na mṛnmayena pibet / (13.3) Par.?
nāsya rāma ucchiṣṭaṃ pibet / (13.4) Par.?
teja eva tat saṃśyati / (13.5) Par.?
devāsurāḥ saṃyattā āsan / (13.6) Par.?
te devā vijayam upayantaḥ / (13.7) Par.?
vibhrāji saurye brahma saṃnyadadhata / (13.8) Par.?
yat kiṃ ca divākīrtyam / (13.9) Par.?
tad etenaiva vratenāgopāyat / (13.10) Par.?
tasmād etad vrataṃ cāryam / (13.11) Par.?
tejaso gopīthāya / (13.12) Par.?
tasmād etāni yajūṃṣi vibhrājaḥ sauryasyety āhuḥ / (13.13) Par.?
svāhā tvā sūryasya raśmibhya iti prātaḥ saṃsādayati / (13.14) Par.?
svāhā tvā nakṣatrebhya iti sāyam / (13.15) Par.?
etā vā etasya devatāḥ / (13.16) Par.?
tābhir evainaṃ samardhayati // (13.17) Par.?
Duration=0.22773003578186 secs.