Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha, paridhikarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14218
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vratāpavarge paridhikarma // (1) Par.?
ānaḍuhaṃ rohitaṃ carmodaggrīvaṃ prāggrīvaṃ vottaraloma paścād agner upastīryopaviśanti kuśān vaivam agrān // (2) Par.?
antareṇāgniṃ caitāṃś cābhyaktam aśmānaṃ nidhāya / (3.1) Par.?
śamyāḥ paridhīn kṛtvā / (3.2) Par.?
śamīmayam idhmaṃ pālāśaṃ vā / (3.3) Par.?
vāraṇena sruveṇa kāṃsyena vā juhoti // (3.4) Par.?
upasthakṛtaḥ samanvārabdheṣu // (4) Par.?
imaṃ jīvebhyaḥ / (5.1) Par.?
paraitu mṛtyur amṛtaṃ ma ā gād vaivasvato no 'bhayam kṛṇotu / (5.2) Par.?
parṇaṃ vanaspater iva abhi naḥ śīyatāṃ rayiḥ / (5.3) Par.?
sacatāṃ na śacīpatiḥ / (5.4) Par.?
yāś cāruṇe daśānvādhāna iti // (5.5) Par.?
dvādaśa hutvā / (6.1) Par.?
yathāhānīti dakṣiṇam anvaṃsaṃ dvābhyāṃ samīkṣya / (6.2) Par.?
añjanaṃ sarpiṣā saṃninīya / (6.3) Par.?
kuśaiḥ strīṇām akṣīṇy anaktīm ā nārīr iti / (6.4) Par.?
sakṛt sakṛn mantreṇa dvir dvis tūṣṇīm // (6.5) Par.?
uttiṣṭha brahmaṇaspata iti dvābhyāṃ brāhmaṇasya dakṣiṇaṃ bāhum anvārabdhān uttiṣṭhato 'numantrayate // (7) Par.?
anaḍuho vā puccham // (8) Par.?
anaḍvān ahataṃ vāsaḥ kāṃsyaś ca dakṣiṇā // (9) Par.?
dakṣiṇato vittaṃ ni vartadhvam iti sūktena pratyenāḥ pradakṣiṇaṃ triḥ paryeti // (10) Par.?
pratyenasi paridhikarma // (11) Par.?
Duration=0.037726163864136 secs.