Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Hospitality, atithi, guests, ātithya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14797
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yena kṛtāvasathaḥ syād atithir na taṃ pratyuttiṣṭhet pratyavarohed vā purastācced abhivāditaḥ // (1) Par.?
śeṣabhojyatithīnāṃ syāt // (2) Par.?
na rasān gṛhe bhuñjītānavaśeṣam atithibhyaḥ // (3) Par.?
nātmārtham abhirūpam annaṃ pācayet // (4) Par.?
gomadhuparkārho vedādhyāyaḥ // (5) Par.?
ācārya ṛtvik snātako rājā vā dharmayuktaḥ // (6) Par.?
ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhyo gaur madhuparkaś ca // (7) Par.?
dadhi madhusaṃsṛṣṭaṃ madhuparkaḥ payo vā madhusaṃsṛṣṭam // (8) Par.?
abhāva udakam // (9) Par.?
ṣaḍaṅgo vedaḥ // (10) Par.?
chandaḥ kalpo vyākaraṇaṃ jyotiṣaṃ niruktaṃ śīkṣā chandovicitir iti // (11) Par.?
śabdārthārambhaṇānāṃ tu karmaṇāṃ samāmnāyasamāptau vedaśabdaḥ / (12.1) Par.?
tatra saṃkhyā vipratiṣiddhā // (12.2) Par.?
aṅgānāṃ tu pradhānair avyapadeśa iti nyāyavitsamayaḥ // (13) Par.?
atithiṃ nirākṛtya yatra gate bhojane smaret tato viramyopoṣya // (14) Par.?
Duration=0.038388967514038 secs.