Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): āśrama

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14827
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āśramas
catvāra āśramā gārhasthyam ācāryakulaṃ maunaṃ vānaprasthyam iti // (1) Par.?
teṣu sarveṣu yathopadeśam avyagro vartamānaḥ kṣemaṃ gacchati // (2) Par.?
sarveṣām upanayanaprabhṛti samāna ācāryakule vāsaḥ // (3) Par.?
sarveṣām anūtsargo vidyāyāḥ // (4) Par.?
buddhvā karmāṇi yat kāmayeta tad ārabheta // (5) Par.?
yathā vidyārthasya niyama etenaivāntam anūpasīdata ācāryakule śarīranyāso brahmacāriṇaḥ // (6) Par.?
atha parivrājaḥ // (7) Par.?
ata eva brahmacaryavān pravrajati // (8) Par.?
tasyopadiśanti // (9) Par.?
anagnir aniketaḥ syād aśarmāśaraṇo muniḥ / (10.1) Par.?
svādhyāya evotsṛjamāno vācaṃ grāme prāṇavṛttiṃ pratilabhyāniho 'namutraś caret // (10.2) Par.?
tasya muktam ācchādanaṃ vihitam // (11) Par.?
sarvataḥ parimokṣam eke // (12) Par.?
satyānṛte sukhaduḥkhe vedān imaṃ lokam amuṃ ca parityajyātmānam anvicchet // (13) Par.?
buddhe kṣemaprāpaṇam // (14) Par.?
tacchāstrair vipratiṣiddham // (15) Par.?
buddhe cet kṣemaprāpaṇam ihaiva na duḥkham upalabheta // (16) Par.?
etena paraṃ vyākhyātam // (17) Par.?
atha vānaprasthaḥ // (18) Par.?
ata eva brahmacaryavān pravrajati // (19) Par.?
tasyopadiśanti // (20) Par.?
ekāgnir aniketaḥ syād aśarmāśaraṇo muniḥ / (21.1) Par.?
svādhyāya evotsṛjamāno vācam // (21.2) Par.?
Duration=0.077473878860474 secs.