Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13769
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha pitṛmedhaṃ vyākhyāsyāmaḥ // (1) Par.?
dahananidhānadeśe parivṛkṣāṇi nidhānakāla iti brāhmaṇoktam // (2) Par.?
durbalībhavantaṃ śālātṛṇeṣu darbhān āstīrya syonāsmai bhavety avarohayati // (3) Par.?
mantroktāvanumantrayate // (4) Par.?
yat te kṛṣṇa ity avadīpayati // (5) Par.?
āhitāgnau prete saṃbhārān saṃbharati // (6) Par.?
ājyaṃ ca pṛṣadājyaṃ cājaṃ ca gāṃ ca // (7) Par.?
vasanaṃ pañcamam // (8) Par.?
hiraṇyaṃ ṣaṣṭham // (9) Par.?
śarīraṃ nānvālabhate // (10) Par.?
anyaṃ ceṣṭantam anumantrayate // (11) Par.?
śāntyudakaṃ karoty asakalaṃ cātanānāṃ cānvāvapate // (12) Par.?
śāntyudakodakena keśaśmaśruromanakhāni saṃhārayanti // (13) Par.?
āplāvayanti // (14) Par.?
anulimpanti // (15) Par.?
srajo 'bhiharanti // (16) Par.?
evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti // (17) Par.?
apemam ity agniṣu juhoti // (18) Par.?
ukhāḥ kurvanti // (19) Par.?
tāḥ śakṛdābhyantaraṃ limpanti śuṣkeṇa vā pūrayanti // (20) Par.?
tāḥ pṛthag agnibhiḥ saṃtāpayanty ā śakṛdādīpanāt // (21) Par.?
teṣāṃ haraṇānupūrvam āhavanīyaṃ prathamaṃ tato dakṣiṇāgniṃ tato gārhapatyam // (22) Par.?
atha videśe pretasyā rohata janitrīṃ jātavedasa iti pṛthag araṇīṣvagnīn samāropayanti // (23) Par.?
teṣu yathoktaṃ karoti // (24) Par.?
api vānyavatsāyā vā saṃdhinīkṣīreṇaikaśalākena vā manthenāgnihotraṃ juhoty ā dahanāt // (25) Par.?
darśapūrṇamāsayoḥ kṛṣṇakataṇḍulānāṃ tasyā ājyena nāntaṃ na bahiḥ // (26) Par.?
palālāni barhiḥ // (27) Par.?
tilpiñjyā idhmāḥ // (28) Par.?
grahān ājyabhāgau purastāddhomasaṃsthitahomān uddhṛtya // (29) Par.?
prāṇāpānāv avaruddhyai nidhanābhir juhuyāt // (30) Par.?
athobhayor ut tiṣṭhety utthāpayati // (31) Par.?
pra cyavasveti triḥ saṃhāpayati yāvatkṛtvaś cotthāpayati // (32) Par.?
evam eva kūdīṃ jaghane nibadhya // (33) Par.?
imau yunajmīti gāvau yunakti puruṣau vā // (34) Par.?
ut tiṣṭha prehi pra cyavasvodanvatīta ete 'gnīṣomā idaṃ pūrvam iti hariṇībhir hareyur ati dravety aṣṭabhiḥ // (35) Par.?
idaṃ ta ity agnim agrataḥ // (36) Par.?
prajānaty aghnya iti jaghanyāṃ gām edham agniṃ pariṇīya // (37) Par.?
syonāsmai bhavety uttarato 'gneḥ śarīraṃ nidadhāti // (38) Par.?
adhvaryava iṣṭiṃ nirvapanti // (39) Par.?
tasyāṃ yathādevataṃ purastāddhomasaṃsthitahomān uddhṛtya // (40) Par.?
prāṇāpānāv avaruddhyai nidhanābhir juhuyāt // (41) Par.?
athobhayor apeta dadāmīti śāntyudakaṃ kṛtvā saṃprokṣaṇībhyāṃ kāmpīlaśākhāyā dahanaṃ samprokṣya // (42) Par.?
ud īratām ity uddhatyābhyukṣya lakṣaṇaṃ kṛtvā punar abhyukṣya prāgdakṣiṇam edhaś cinvanti // (43) Par.?
iyaṃ nārīti patnīm upasaṃveśayati // (44) Par.?
ud īrṣvety utthāpayati // (45) Par.?
yaddhiraṇyaṃ bibharti tad dakṣiṇe pāṇāv ādhāyājyenābhighārya jyeṣṭhena putreṇādāpayatīdaṃ hiraṇyam iti // (46) Par.?
svargaṃ yata iti dakṣiṇaṃ hastaṃ nirmārjayati // (47) Par.?
daṇḍaṃ hastād iti mantroktaṃ brāhmaṇasyādāpayati // (48) Par.?
dhanur hastād iti kṣatriyasya // (49) Par.?
aṣṭrām iti vaiśyasya // (50) Par.?
idaṃ pitṛbhya iti darbhān edhān stṛṇāti // (51) Par.?
tatrainam uttānam ādadhītejānaś citam ārukṣad agnim iti // (52) Par.?
prācyāṃ tvā diśīti pratidiśam // (53) Par.?
nety uparibabhravaḥ // (54) Par.?
anumantrayate // (55) Par.?
athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti // (56) Par.?
Duration=0.16968703269958 secs.