Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gavām ayana, gavāmayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15170
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jyotiṣām ayanavikalpāḥ // (1) Par.?
tatra yadādito 'ntatas tad ūrdhvaṃ viṣuvataḥ // (2) Par.?
māsi māsyādyasyābhiplavasya sthāne trikadrukāḥ sa ṣaṭtriṃśadūno nākṣatraḥ // (3) Par.?
saptaviṃśino hi māsāḥ // (4) Par.?
ṣaṣṭhād yasyābhiplavasya sthāne jyotir gauśca jyotir evāvṛtte sa navono nākṣatra eva trayodaśī // (5) Par.?
yugmamāseṣvādyasyābhiplavasya sthāne tat pañcāhaḥ sa ṣaḍūnaś cāndramasaḥ // (6) Par.?
ṣaṣṭhādau trikadrukānabhiplavaṃ copadadhyāt so 'ṣṭādaśādhikaḥ paurṇamāsīprasavas tairyagayanika ādityasya // (7) Par.?
utsarjanāni māsi māsi // (8) Par.?
yathānta evam āvṛttānām ādiḥ // (9) Par.?
pūrveṣvabhiplaveṣu ṣaṣṭham ahar ukthyaṃ kṛtvāgniṣṭomam uttame // (10) Par.?
tad vaikatrikastomam // (11) Par.?
asṛkṣateti bahiṣpavamānam // (12) Par.?
gāyatraṃ gāyatryāmāśvam aiḍaṃ bṛhatyāṃ goṣṭho vā // (13) Par.?
ayā ruceti gāyatrapārśvam ārbhavaḥ // (14) Par.?
savanavidhaṃ paśuṃ kurvan uttamam abhiplavapañcāhaṃ kṛtvā ṣaṣṭhasthāne savanavidhaḥ paśuḥ // (15) Par.?
prathamaṃ vābhiplavapañcāhaṃ kṛtvā māsānte savanavidhaḥ paśuḥ // (16) Par.?
sarvān ūnān eke // (17) Par.?
prathamaṃ vābhiplavapañcāhaṃ kuryuḥ // (18) Par.?
ahanī vā samasyeyur abhiplavapṛṣṭhyayoḥ sāṃnipātike // (19) Par.?
abhiplavayor uttame // (20) Par.?
tathā satyekādaśyāṃ pūrvapakṣasya dīkṣitvā trayodaśa dīkṣāḥ kurvīran // (21) Par.?
saptadaśa vā // (22) Par.?
vyatyāsaṃ vā pūrṇonān // (23) Par.?
ūnapūrṇān āvṛttāñchālaṃkāyaninaḥ // (24) Par.?
ekāṣṭakādīkṣiṇa upasargiṇaḥ // (25) Par.?
te tūṣṇīm eva triṃśam ahar āsīran // (26) Par.?
savanavidhena vā paśunā yajeran // (27) Par.?
adhvaryubahvṛcaiḥ samayaṃ kṛtvā dīkṣerann evam avilopo bhavatīti bhavatīti // (28) Par.?
Duration=0.081541061401367 secs.