Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cāturmāsya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15051
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
cāturmāsyeṣu varuṇapraghāsānāṃ stambayajur hariṣyatsu yajuṣopaviśet // (1) Par.?
vilikhite cātvāle 'dhvaryuṇā saha pratyāvrajyāhavanīyam upaviśet // (2) Par.?
agnī praṇīyamānau yathaitamanugacchet // (3) Par.?
adhvaryuś ced brūyād brahmann ekasphyayopasaṃbhinddhīti sphyenāhavanīyāt pāṃsūn upahatyottarasyā veder dakṣiṇād antāt karṣanniyāt // (4) Par.?
ā vedimadhyād ekā cet // (5) Par.?
prohya sphyaṃ paścimena vediṃ gatvā nidhīyamānayor agnyos tūṣṇīm upaviśet // (6) Par.?
etat karmāgnipraṇayaneṣu sarveṣu // (7) Par.?
avabhṛthanyaṅgaṃ gacchatsu pūrveṇāgnī cātvālaṃ ca gacchet // (8) Par.?
paścimena vedī cātvālaṃ ca sve yajñe // (9) Par.?
haviryajñeṣv eṣa saṃcara uttareṇa vihāraṃ karmabhyaḥ // (10) Par.?
yathā cātvāle tathā yūpe śāmitre ca paśau // (11) Par.?
avabhṛthanyaṅgaṃ prāpyābhyukṣaṇaprabhṛti sautyaṃ karma samāpayeyuḥ // (12) Par.?
sākamedheṣu kṣīrodanasya yathārthaṃ prāśnīyāt // (13) Par.?
yajamānaṃ brūyāt prabhūtam annaṃ kāraya suhitā alaṃkṛtā bhavatety amātyān brūhi / (14.1) Par.?
vatsāṃśca mātṛbhiḥ saha vāsayeta // (14.2) Par.?
pūrvāhṇe 'dhvaryuḥ kṣīraudanam ṛṣabhasya ravathe juhoti brahmāṇam upaveśya // (15) Par.?
ṛṣabhe 'ruvati brahmaiva brūyājjuhudhīti // (16) Par.?
tūṣṇīṃ paitṛkayajñikāyāṃ sarvaṃ kuryāt // (17) Par.?
om ity evānumantrayet // (18) Par.?
yajñopavītaprācīnāvītayor adhvaryum anuvidadhīta // (19) Par.?
tasyā havīṃṣi nirvapsyatsu dakṣiṇayā dvārā prapadya paścāt prāṅmukha upaviśet // (20) Par.?
evameva vediṃ gatvā stambayajur hariṣyatsu // (21) Par.?
ājyabhāgayor hatayor dakṣiṇenāgniṃ parikramya purastāt pratyaṅmukha upaviśed yajamānaśca // (22) Par.?
Duration=0.075875043869019 secs.