Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gṛhastha, householder, āśrama

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15324
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gṛhastho vinītakrodhaharṣo guruṇānujñātaḥ snātvāsamānārṣeyām aspṛṣṭamaithunām avaravayasīṃ sadṛśīṃ bhāryāṃ vindeta // (1.1) Par.?
pañcamīṃ mātṛbandhubhyaḥ saptamīṃ pitṛbandhubhyaḥ // (2.1) Par.?
vaivāhyam agnim indhīta // (3.1) Par.?
sāyam āgatam atithiṃ nāparundhyāt // (4.1) Par.?
nāsyānaśnan gṛhe vaset // (5.1) Par.?
yasya nāśnāti vāsārthī brāhmaṇo gṛham āgataḥ / (6.1) Par.?
sukṛtaṃ tasya yat kiṃcit sarvam ādāya gacchati // (6.2) Par.?
ekarātraṃ tu nivasann atithir brāhmaṇaḥ smṛtaḥ / (7.1) Par.?
anityaṃ hi sthito yasmāt tasmād atithir ucyate // (7.2) Par.?
naikagrāmīṇa atithir vipraḥ sāṅgatikas tathā / (8.1) Par.?
kāle prāpte akāle vā nāsyānaśnan gṛhe vaset // (8.2) Par.?
śraddhāśīlo 'spṛhayālur alam agnyādheyāya nānāhitāgniḥ syāt // (9.1) Par.?
alaṃ ca somāya nāsomayājī // (10.1) Par.?
yuktaḥ svādhyāye yajñe prajanane ca // (11.1) Par.?
gṛheṣv abhyāgataṃ pratyutthānāsanavāksūnṛtānasūyābhir mahayet // (12.1) Par.?
yathāśakti cānnena sarvāṇi bhūtāni // (13.1) Par.?
gṛhastha eva yajate gṛhasthas tapyate tapaḥ / (14.1) Par.?
caturṇām āśramāṇāṃ tu gṛhasthaś ca viśiṣyate // (14.2) Par.?
yathā nadīnadāḥ sarve samudre yānti saṃsthitim / (15.1) Par.?
evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim // (15.2) Par.?
yathā mātaram āśritya sarve jīvanti jantavaḥ / (16.1) Par.?
evaṃ gṛhastham āśritya sarve jīvanti bhikṣukāḥ // (16.2) Par.?
nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī / (17.1) Par.?
ṛtau ca gacchan vidhivacca juhvan na brāhmaṇaś cyavate brahmalokāt // (17.2) Par.?
brahmalokād iti // (18.1) Par.?
Duration=0.053658962249756 secs.