Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): anadhyāya, interrupting the Veda study, salutation, greeting, abhivādana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15330
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Annual course of study
athātaḥ svādhyāyopākarma śrāvaṇyām paurṇamāsyāṃ prauṣṭhapadyāṃ vā // (1.1) Par.?
agnim upasamādhāyākṣatadhānā juhoti // (2.1) Par.?
devebhya ṛṣibhyaś chandobhyaś ceti // (3.1) Par.?
brāhmaṇān svastivācya dadhi prāśya tato 'dhyāyān upākurvīran // (4.1) Par.?
ardhapañcamān māsān ardhaṣaṣṭhān vā // (5.1) Par.?
ata ūrdhvaṃ śuklapakṣeṣv adhīyīta // (6.1) Par.?
kāmaṃ tu vedāṅgāni // (7.1) Par.?
tasyānadhyāyāḥ // (8.1) Par.?
sandhyāstanite // (9.1) Par.?
sandhyāsu // (10.1) Par.?
antarśavadivākīrtyeṣu nagareṣu // (11.1) Par.?
kāmaṃ gomayaparyuṣite parilikhite vā // (12.1) Par.?
śmaśānānte // (13.1) Par.?
śayānasya // (14.1) Par.?
śrāddhikasya // (15.1) Par.?
mānavaṃ cātra ślokam udāharanti / (16.1) Par.?
phalāny apas tilān bhakṣān yaccānyacchrāddhikaṃ bhavet / (16.2) Par.?
pratigṛhyāpy anadhyāyaḥ pāṇyāsyā brāhmaṇāḥ smṛtā iti // (16.3) Par.?
dhāvataḥ pūtigandhaprabhṛtāv īriṇe // (17.1) Par.?
vṛkṣārūḍhasya // (18.1) Par.?
nāvi senāyāṃ ca // (19.1) Par.?
bhuktvā cārdrapāṇeḥ // (20.1) Par.?
vāṇaśabde // (21.1) Par.?
caturdaśyām āmāvāsyāyām aṣṭamyām aṣṭakāsu // (22.1) Par.?
prasāritapādopasthakṛtopāśritasya ca // (23.1) Par.?
gurusamīpe // (24.1) Par.?
maithunavyapetāyām // (25.1) Par.?
vāsasā maithunavyapetenānirṇiktena // (26.1) Par.?
grāmānte // (27.1) Par.?
charditasya // (28.1) Par.?
mūtritasyoccāritasya // (29.1) Par.?
ṛgyajuṣāṃ ca sāmaśabde vā // (30.1) Par.?
ajīrṇe // (31.1) Par.?
nirghāte // (32.1) Par.?
bhūmicalane // (33.1) Par.?
candrasūryoparāge // (34.1) Par.?
diṅnādaparvataprapāteṣūpalarudhirapāṃsuvarṣeṣv ākālikam // (35.1) Par.?
ulkāvidyutsamāse trirātram // (36.1) Par.?
ulkāvidyutsajyotiṣam // (37.1) Par.?
apartāv ākālikam // (38.1) Par.?
ācārye prete trirātram // (39.1) Par.?
ācāryaputraśiṣyabhāryāsv ahorātram // (40.1) Par.?
Salutation
ṛtvikśvaśurapitṛvyamātulān anavaravayasaḥ pratyutthāyābhivadet // (41.1) Par.?
ye caiva pādagrāhyās teṣāṃ bhāryā guroś ca // (42.1) Par.?
mātāpitarau ca // (43.1) Par.?
yo vidyād abhivaditum aham ayaṃ bho iti brūyāt // (44.1) Par.?
yaś ca na vidyāt // (45.1) Par.?
pratyabhivādam āmantrite svaro 'ntyaḥ plavate sandhyakṣaram apragṛhyam āyāvabhāvaṃ cāpadyate yathā bho bhāv iti // (46.1) Par.?
Falling from caste
patitaḥ pitā parityājyo mātā tu putre na patati // (47.1) Par.?
athāpy udāharanti / (48.1) Par.?
upādhyāyād daśācāryā ācāryāṇāṃ śataṃ pitā / (48.2) Par.?
pitur daśaśataṃ mātā gauraveṇātiricyate // (48.3) Par.?
bhāryā putrāś ca śiṣyāś ca saṃsṛṣṭāḥ pāpakarmabhiḥ / (49.1) Par.?
paribhāṣya parityājyāḥ patito yo 'nyathā tyajet // (49.2) Par.?
ṛtvijācāryāv ayājakānadhyāpakau heyāv anyatra hānāt patati // (50.1) Par.?
patitenotpannaḥ patito bhavatīty āhur anyatra striyāḥ // (51.1) Par.?
sā hi paragāminī // (52.1) Par.?
tām arikthām upeyāt // (53.1) Par.?
Precedence
guror gurau saṃnihite guruvadvṛttir iṣyate / (54.1) Par.?
guruvad guruputrasya vartitavyam iti śrutiḥ // (54.2) Par.?
śastraṃ viṣaṃ surā cāpratigṛhyāṇi brāhmaṇasya // (55.1) Par.?
vidyāvittavayaḥsaṃbandhāḥ karma ca mānyam // (56.1) Par.?
pūrvaḥ pūrvo garīyān // (57.1) Par.?
sthavirabālāturabhārikastrīcakrīvatāṃ panthāḥ samāgame parasmai parasmai deyaḥ // (58.1) Par.?
rājasnātakayoḥ samāgame rājñā snātakāya deyaḥ // (59.1) Par.?
sarvair eva vadhvā ūhyamānāyai // (60.1) Par.?
tṛṇabhūmyagnyudakavāksūnṛtānasūyāḥ satāṃ gṛhe nocchidyante kadācana kadācaneti // (61.1) Par.?
Duration=0.091653108596802 secs.