Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, Inheritance, heritage, heirs, Property of Brahmins, marriage, wedding, son, advantage of having sons

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15335
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Sons
ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati / (1.1) Par.?
pitā putrasya jātasya paśyeccej jīvato mukham // (1.2) Par.?
anantāḥ putriṇāṃ lokā nāputrasya loko 'sti // (2.1) Par.?
aprajāḥ santv atriṇa ity abhiśāpaḥ // (3.1) Par.?
prajābhir agne amṛtatvam aśyām ity api nigamo bhavati // (4.1) Par.?
putreṇa lokāñjayati pautreṇānantyam aśnute / (5.1) Par.?
atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam iti // (5.2) Par.?
kṣetriṇaḥ putro janayituḥ putra iti vivadante // (6.1) Par.?
tatrobhayathāpy udāharanti // (7) Par.?
yady anyagoṣu vṛṣabho vatsānāṃ janayecchatam / (8.1) Par.?
gominām eva te vatsā moghaṃ syanditam ārṣabham iti // (8.2) Par.?
apramattā rakṣata tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ / (9.1) Par.?
janayituḥ putro bhavati saṃparāye moghaṃ vettā kurute tantum etam iti // (9.2) Par.?
bahūnām ekajātānām ekaś cet putravān naraḥ / (10.1) Par.?
sarve te tena putreṇa putravanta iti śrutiḥ // (10.2) Par.?
bahvīnām ekapatnīnām ekā putravatī yadi / (11.1) Par.?
sarvās tās tena putreṇa putravantya iti śrutiḥ // (11.2) Par.?
dvādaśa ity eva putrāḥ purāṇadṛṣṭāḥ // (12.1) Par.?
svayam utpāditaḥ svakṣetre saṃskṛtāyāṃ prathamaḥ // (13.1) Par.?
tadalābhe niyuktāyāṃ kṣetrajo dvitīyaḥ // (14.1) Par.?
tṛtīyaḥ putrikā // (15.1) Par.?
vijñāyate 'bhrātṛkā puṃsaḥ pitṝn abhyeti pratīcīnaṃ gacchati putratvam // (16.1) Par.?
tatra ślokaḥ / (17.1) Par.?
abhrātṛkāṃ pradāsyāmi tubhyaṃ kanyām alaṃkṛtām / (17.2) Par.?
asyāṃ yo jāyate putraḥ sa me putro bhaved iti // (17.3) Par.?
paunarbhavaś caturthaḥ // (18.1) Par.?
yā kaumāraṃ bharttāram utsṛjyānyaiḥ saha caritvā tasyaiva kuṭumbam āśrayati sā punarbhūr bhavati // (19.1) Par.?
yā ca klībaṃ patitam unmattaṃ vā bharttāram utsṛjyānyaṃ patiṃ vindate mṛte vā sā punarbhūr bhavati // (20.1) Par.?
kānīnaḥ pañcamaḥ // (21.1) Par.?
yaṃ pitṛgṛhe 'saṃskṛtā kāmād utpādayen mātāmahasya putro bhavatīty āhuḥ // (22.1) Par.?
athāpy udāharanti / (23.1) Par.?
aprattā duhitā yasya putraṃ vindeta tulyataḥ / (23.2) Par.?
putrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam iti // (23.3) Par.?
gṛhe ca gūḍhotpannaḥ ṣaṣṭhaḥ // (24.1) Par.?
ity ete dāyādā bāndhavās trātāro mahato bhayād ity āhuḥ // (25.1) Par.?
athādāyādabandhūnāṃ sahoḍha eva prathamaḥ // (26.1) Par.?
yā garbhiṇī saṃskriyate sahoḍhaḥ putro bhavati // (27.1) Par.?
dattako dvitīyaḥ // (28.1) Par.?
yaṃ mātāpitarau dadyātām // (29.1) Par.?
krītas tṛtīyaḥ // (30.1) Par.?
tacchunaḥśepena vyākhyātam // (31.1) Par.?
hariścandro vai rājā so 'jīgartasya sauyavaseḥ putraṃ cikrāya // (32.1) Par.?
svayam upāgataś caturthaḥ // (33.1) Par.?
tacchunaḥśepena vyākhyātam // (34.1) Par.?
śunaḥśepo vai yūpe niyukto devatās tuṣṭāva / (35.1) Par.?
tasyeha devatāḥ pāśaṃ vimumucus tam ṛtvija ūcuḥ / (35.2) Par.?
mamaivāyaṃ putro 'stv iti tān ha na saṃpede / (35.3) Par.?
te saṃpādayāmāsuḥ / (35.4) Par.?
eṣa eva yaṃ kāmayet tasya putro 'stv iti / (35.5) Par.?
tasya ha viśvāmitro hotāsīt tasya putratvam iyāya // (35.6) Par.?
apaviddhaḥ pañcamaḥ // (36.1) Par.?
yaṃ mātāpitṛbhyām apāstaṃ pratigṛhṇīyāt // (37.1) Par.?
śūdrāputra eva ṣaṣṭho bhavatīty āhur ity ete 'dāyādabāndhavāḥ // (38.1) Par.?
athāpy udāharanti / (39.1) Par.?
yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syād ete tasya dāyaṃ harerann iti // (39.2) Par.?
atha bhrātṝṇāṃ dāyavibhāgaḥ // (40.1) Par.?
yāś cānapatyās tāsām ā putralābhāt // (41.1) Par.?
dvyaṃśaṃ jyeṣṭho haret // (42.1) Par.?
gavāśvasya cānudaśamam // (43.1) Par.?
ajāvayo gṛhaṃ ca kaniṣṭhasya // (44.1) Par.?
kārṣṇāyasaṃ gṛhopakaraṇāni ca madhyamasya // (45.1) Par.?
mātuḥ pāriṇeyaṃ striyo vibhajeran // (46.1) Par.?
yadi brāhmaṇasya brāhmaṇīkṣatriyāvaiśyāsu putrāḥ syuḥ // (47.1) Par.?
tryaṃśaṃ brāhmaṇyāḥ putro haret // (48.1) Par.?
dvyaṃśaṃ rājanyāyāḥ putraḥ // (49.1) Par.?
samam itare vibhajeran // (50.1) Par.?
yena caiṣāṃ svayam utpāditaṃ syād dvyaṃśam eva haret // (51.1) Par.?
anaṃśās tv āśramāntaragatāḥ // (52.1) Par.?
klībonmattapatitāś ca // (53.1) Par.?
bharaṇaṃ klībonmattānām // (54.1) Par.?
Levirate
pretapatnī ṣaṇmāsān vratacāriṇy akṣāralavaṇaṃ bhuñjānādhaḥ śayīta // (55.1) Par.?
ūrdhvaṃ ṣaḍbhyo māsebhyaḥ snātvā śrāddhaṃ ca patye dattvā vidyākarmaguruyonisaṃbandhān saṃnipātya pitā bhrātā vā niyogaṃ kārayet // (56.1) Par.?
na sonmādām avaśāṃ vyādhitāṃ vā niyuñjyāt // (57.1) Par.?
jyāyasīm api // (58.1) Par.?
ṣoḍaśa varṣāṇi // (59.1) Par.?
na ced āmayāvī syāt // (60.1) Par.?
prājāpatye muhūrte pāṇigrāhavad upacared anyatra saṃprahāsya vākpāruṣyadaṇḍapāruṣyācca // (61.1) Par.?
grāsācchādanasnānānulepaneṣu prāggāminī syāt // (62.1) Par.?
aniyuktāyām utpanna utpādayituḥ putro bhavatīty āhuḥ // (63.1) Par.?
syāccen niyoginoḥ // (64.1) Par.?
rikthalobhān nāsti niyogaḥ // (65.1) Par.?
prāyaścittaṃ vāpy upadiśya niyuñjyād ity eke // (66.1) Par.?
Time for marriage of girls
kumāry ṛtumatī trīṇi varṣāṇy upāsīta // (67.1) Par.?
tribhyo varṣebhyaḥ patiṃ vindet tulyam // (68.1) Par.?
athāpy udāharanti / (69.1) Par.?
pituḥ pramādāt tu yadīha kanyā vayaḥpramāṇaṃ samatītya dīyate / (69.2) Par.?
sā hanti dātāram udīkṣamāṇā kālātiriktā gurudakṣiṇeva // (69.3) Par.?
prayacchen nagnikāṃ kanyām ṛtukālabhayāt pitā / (70.1) Par.?
ṛtumatyāṃ hi tiṣṭhantyāṃ doṣaḥ pitaram ṛcchati // (70.2) Par.?
yāvantaḥ kanyām ṛtavaḥ spṛśanti tulyaiḥ sakāmām abhiyācyamānām / (71.1) Par.?
bhrūṇāni tāvanti hatāni tābhyāṃ mātāpitṛbhyām iti dharmavādaḥ // (71.2) Par.?
adbhir vācā ca dattāyāṃ mriyetādau varo yadi / (72.1) Par.?
na ca mantropanītā syāt kumārī pitur eva sā // (72.2) Par.?
balāccet prahṛtā kanyā mantrair yadi na saṃskṛtā / (73.1) Par.?
anyasmai vidhivad deyā yathā kanyā tathaiva sā // (73.2) Par.?
pāṇigrāhe mṛte bālā kevalaṃ mantrasaṃskṛtā / (74.1) Par.?
sā ced akṣatayoniḥ syāt punaḥ saṃskāram arhatīti // (74.2) Par.?
Missing husband
proṣitapatnī pañca varṣāṇy upāsīta // (75.1) Par.?
ūrdhvaṃ pañcabhyo varṣebhyo bhartṛsakāśaṃ gacchet // (76.1) Par.?
yadi dharmārthābhyāṃ pravāsaṃ pratyanukāmā na syād yathā preta evaṃ vartitavyaṃ syāt // (77.1) Par.?
evaṃ brāhmaṇī pañca prajātāprajātā catvāri rājanyā prajātā pañcāprajātā trīṇi vaiśyā prajātā catvāry aprajātā dve śūdrā prajātā trīṇy aprajātaikam // (78.1) Par.?
ata ūrdhvaṃ samānārthajanmapiṇḍodakagotrāṇāṃ pūrvaḥ pūrvo garīyān // (79.1) Par.?
na tu khalu kulīne vidyamāne paragāminī syāt // (80.1) Par.?
Alternate heirs
yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syāt sapiṇḍāḥ putrasthānīyā vā tasya dhanaṃ vibhajeran // (81.1) Par.?
teṣām alābha ācāryāntevāsinau hareyātām // (82.1) Par.?
tayor alābhe rājā haret // (83.1) Par.?
na tu brāhmaṇasya rājā haret // (84.1) Par.?
brahmasvaṃ tu viṣaṃ ghoram // (85.1) Par.?
na viṣaṃ viṣam ity āhur brahmasvaṃ viṣam ucyate / (86.1) Par.?
viṣam ekākinaṃ hanti brahmasvaṃ putrapautrakam iti // (86.2) Par.?
traividyasādhubhyaḥ samprayacchet samprayacched iti // (87.1) Par.?
Duration=0.1767590045929 secs.