Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Crime, Criminal law, King, rājanīti, Law, punishment for crime

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15345
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
King
svadharmo rājñaḥ pālanaṃ bhūtānāṃ tasyānuṣṭhānāt siddhiḥ // (1.1) Par.?
bhayakāruṇyahānaṃ jarāmaryaṃ vā etat sattram āhur vidvāṃsaḥ // (2.1) Par.?
tasmād gārhasthyanaiyamikeṣu purohitaṃ dadhyāt // (3.1) Par.?
vijñāyate / (4.1) Par.?
brahmapurohitaṃ rāṣṭram ṛdhnotīti // (4.2) Par.?
ubhayasya pālanāt // (5.1) Par.?
asāmarthyācca // (6.1) Par.?
deśadharmajātikuladharmān sarvān evaitān anupraviśya rājā caturo varṇān svadharme sthāpayet // (7.1) Par.?
teṣv apacaratsu daṇḍaṃ dhārayet // (8.1) Par.?
daṇḍas tu deśakāladharmavayovidyāsthānaviśeṣair hiṃsākrośayoḥ kalpyaḥ // (9.1) Par.?
āgamād dṛṣṭāntācca // (10.1) Par.?
puṣpaphalopagān pādapān na hiṃsyāt // (11.1) Par.?
karṣaṇakāraṇārthaṃ copahanyāt // (12.1) Par.?
gārhasthyāṅgānāṃ ca mānonmāne rakṣite syātām // (13.1) Par.?
adhiṣṭhānān na nīhāraḥ svārthānām // (14.1) Par.?
mānamūlyamātraṃ naihārikaṃ syāt // (15.1) Par.?
mahāmahayoḥ sthānāt pathaḥ syāt // (16.1) Par.?
Ferries, tolls and taxes
saṃyāne daśavāhavāhinī dviguṇakāriṇī syāt // (17.1) Par.?
pratyekaṃ prapāḥ syuḥ // (18.1) Par.?
puṃsāṃ śatāvarārdhyaṃ cāhavayet // (19.1) Par.?
avyarthāḥ striyaḥ syuḥ // (20.1) Par.?
karāṣṭhīlā māṣaḥ śaramadhyāpaḥ pādaḥ kārṣāpaṇāḥ syuḥ // (21.1) Par.?
nirudakas taro moṣyaḥ // (22.1) Par.?
akaraḥ śrotriyo rājapumān anāthapravrajitabālavṛddhataruṇaprajātāḥ // (23.1) Par.?
prāggāmikāḥ kumāryo bhṛtapatnyaś ca // (24.1) Par.?
bāhubhyām uttarañ śataguṇaṃ dadyāt // (25.1) Par.?
nadīkakṣavanadāhaśailopabhogā niṣkarāḥ syuḥ // (26.1) Par.?
tadupajīvino vā dadyuḥ // (27.1) Par.?
pratimāsam udvāhakaraṃ tv āgamayet // (28.1) Par.?
rājani ca prete dadyāt prāsaṅgikam // (29.1) Par.?
etena mātṛvṛttir vyākhyātā // (30.1) Par.?
rājamahiṣyāḥ pitṛvyamātulān rājā bibhṛyāt // (31.1) Par.?
tadbandhūṃścānyāṃśca // (32.1) Par.?
rājapatnyo grāsācchādanaṃ labheran // (33.1) Par.?
anicchantyo vā pravrajeran // (34.1) Par.?
klībonmattān rājā bibhṛyāt // (35.1) Par.?
tadgāmitvād rikthasya // (36.1) Par.?
śulke cāpi mānavaṃ ślokam udāharanti / (37.1) Par.?
na bhinnakārṣāpaṇam asti śulke na śilpavṛtto na śiśau na dūte / (37.2) Par.?
na bhaikṣalabdhe na hṛtāvaśeṣe na śrotriye pravrajite na yajña iti // (37.3) Par.?
steno 'nupraveśān na duṣyate // (38.1) Par.?
śastradhārī sahoḍho vraṇasampanno vyapadiṣṭas tv ekeṣām // (39.1) Par.?
daṇḍyotsarge rājaikarātram upavaset // (40.1) Par.?
trirātraṃ purohitaḥ // (41.1) Par.?
kṛcchram adaṇḍyadaṇḍane purohitaḥ // (42.1) Par.?
trirātraṃ rājā // (43.1) Par.?
athāpy udāharanti / (44.1) Par.?
annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī / (44.2) Par.?
gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam // (44.3) Par.?
rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ / (45.1) Par.?
nirmalāḥ svargam āyānti santaḥ sukṛtino yathā // (45.2) Par.?
eno rājānam ṛcchati utsṛjantaṃ sakilbiṣam / (46.1) Par.?
taṃ ced vā ghātayed rājā hanti dharmeṇa duṣkṛtam iti // (46.2) Par.?
rājñām ātyayike kārye sadyaḥ śaucaṃ vidhīyate / (47.1) Par.?
tathā nātyayike nityaṃ kāla evātra kāraṇam iti // (47.2) Par.?
yamagītaṃ cātra ślokam udāharanti / (48.1) Par.?
nādya doṣo 'sti rājñāṃ vai vratināṃ na ca satriṇām / (48.2) Par.?
aindrasthānam upāsīnā brahmabhūtā hi te sadeti / (48.3) Par.?
hi te sadeti // (48.4) Par.?
Duration=0.12247395515442 secs.