Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): paribhāṣā, general rules

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15771
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
barhiṣo 'haṃ devayajyayā prajāvān bhūyāsam / (1.1) Par.?
narāśaṃsasyāhaṃ devayajyayā vīryavān bhūyāsam / (1.2) Par.?
agniḥ sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam / (1.3) Par.?
ity anuyājān // (1.4) Par.?
vājavatyā ubhayatra // (2.1) Par.?
sā me satyāśīr iti prastare prahriyamāṇe // (3.1) Par.?
vasv ihāgacchatv iti varaṃ vṛṇīte // (4.1) Par.?
vi te muñcāmīti paridhiṣu prahriyamāṇeṣv āhavanīyam // (5.1) Par.?
iṣṭo yajño bhṛgubhir iti saṃsrāvabhāgān // (6.1) Par.?
ado māgacchatv iti dvitīyaṃ varam ado māgamyād iti tṛtīyam // (7.1) Par.?
srucor vimocanam ubhayatra // (8.1) Par.?
patnī ca patnīsaṃyājān anumantrayate / (9.1) Par.?
somasyāhaṃ devayajyayā viśvaṃ reto dheṣīya / (9.2) Par.?
tvaṣṭur ahaṃ devayajyayā sarvāṇi rūpāṇi paśūnāṃ puṣeyam / (9.3) Par.?
devānāṃ patnīnām ahaṃ devayajyayā patnīr yajñasya mithunaṃ tāsām ahaṃ devayajyayā mithunena prabhūyāsam / (9.4) Par.?
rākāyā ahaṃ devayajyayā vīrān videyam / (9.5) Par.?
sinīvālyā ahaṃ devayajyayā paśūn videyam / (9.6) Par.?
kuhvā ahaṃ devayajyayā pratiṣṭhāṃ gameyam / (9.7) Par.?
agnir gṛhapatir yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena gṛhaiḥ pratiṣṭhāṃ gameyam / (9.8) Par.?
ity agniṃ gṛhapatim // (9.9) Par.?
iḍāsmaṃ anuvastāṃ ghṛtena yasyāḥ pade punate devayantaḥ / (10.1) Par.?
vaiśvānarī śakvarī vāvṛdhānopa yajñam asthita vaiśvadevī / (10.2) Par.?
itīḍām // (10.3) Par.?
dakṣiṇāgnikā homā ubhayatra // (11.1) Par.?
yā sarasvatī veśabhagīneti mukhaṃ vimṛṣṭe // (12.1) Par.?
prāyaścittāhutayaḥ samiṣṭayajuḥ kapālānāṃ vimocanaṃ praṇītānāṃ vimocanam ubhayatra // (13.1) Par.?
saṃ yajñapatir āśiṣeti yajamāno yajamānabhāgaṃ prāśnāti // (14.1) Par.?
yadi pravaset samiṣṭayajuṣā saha juhuyāt prajāpater vibhān nāma lokas tasmai tvā dadhāni saha yajamāneneti // (15.1) Par.?
sāṃnāyyasya prāśnīyān nābrāhmaṇaḥ // (16.1) Par.?
idaṃ havir iti śṛtasya // (17.1) Par.?
dadhikrāvṇo akāriṣam iti dadhnaḥ // (18.1) Par.?
antarvedi praṇītāsv avamṛśya mārjayanta ṛtvijo yajamānaś ca // (19.1) Par.?
āsicyamāna udake 'vicchinne sadasīty abhimantrya diṅmantraiḥ pratidiśaṃ vyutsicya / (20.1) Par.?
yad apsu te sarasvati goṣv aśveṣu yad vasu / (20.2) Par.?
tena me vājinīvati mukham aṅdhi sarasvati varcasā / (20.3) Par.?
iti mukhāni vimṛjate // (20.4) Par.?
samudraṃ vaḥ prahiṇomi svāṃ yonim abhigacchata / (21.1) Par.?
ariṣṭā asmākaṃ vīrā mā parāseci mat payo mā mā hiṃsīs tvaṃ dhanam / (21.2) Par.?
iti praṇītāśeṣaṃ ninīya / (21.3) Par.?
namaḥ kṛtāya karmaṇe akṛtāya karmaṇe namaḥ / (21.4) Par.?
ayāḍ yajñaṃ jātavedā antaraḥ pūrvo 'smin niṣadya / (21.5) Par.?
sa tvaṃ saniṃ suvimucā vimuñca dhehy asmāsu draviṇaṃ jātavedaḥ / (21.6) Par.?
iti // (21.7) Par.?
dakṣiṇata āhavanīyam upasthāya viṣṇuḥ pṛthivyāṃ vyakraṃsteti paryāyair yajamānas trīn krāmati / (22.1) Par.?
viṣṇur dikṣu vyakraṃstānuṣṭubhena chandaseti caturtham // (22.2) Par.?
svayaṃbhūr asīty ādityam upasthāya pratyapakrāmati / (23.1) Par.?
idam aham ābhyo digbhyo 'smād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ / (23.2) Par.?
idam aham asmād antarikṣād asmād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ / (23.3) Par.?
idam aham asyāḥ pṛthivyā asmād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ / (23.4) Par.?
iti // (23.5) Par.?
aganma svaḥ saṃ jyotiṣābhūmety āhavanīyam upasthāyedam aham amuṣya prāṇaṃ niveṣṭayāmīti pārṣṇyābhidakṣiṇaṃ niveṣṭayati // (24.1) Par.?
yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhicaran // (25.1) Par.?
tejo 'sīty āhavanīyam // (26.1) Par.?
agnā āyūṃṣi pavasa iti tisṛbhir gārhapatyam / (27.1) Par.?
agne gṛhapata iti ca // (27.2) Par.?
asā anu mā tanv iti nāmagrāhaṃ putrān anvātayate // (28.1) Par.?
jyotiṣe tantave tvety antarvedy upaviśya ye devā yajñahana iti yajamānas trīn atimokṣān japati // (29.1) Par.?
vedo 'sīti vedam ādatte // (30.1) Par.?
ghṛtavantaṃ kulāyinam iti stṛṇāti saṃtataṃ gārhapatyād adhy āhavanīyāt // (31.1) Par.?
gomaṃ agna iti prāṅ prakramya japati // (32.1) Par.?
agne vratapate vratam acāriṣaṃ taṃ te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity āhavanīyam // (33.1) Par.?
samrāḍ asi vratapā asi vratapatir asi vratam acāriṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity ādityam // (34.1) Par.?
yajño babhūva sa u vābabhūva sa prajajñe sa u vāvṛdhe punaḥ / (35.1) Par.?
sa prajānām adhipatir babhūva so asmāsu draviṇam ādadhātu vayaṃ syāma patayo rayīṇām / (35.2) Par.?
iti japitvā sarveṣu samidha ādhāya tena dharmeṇa paryukṣati // (35.3) Par.?
Duration=0.12306690216064 secs.