Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): paribhāṣā, general rules

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15773
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti // (1.1) Par.?
vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ / (2.1) Par.?
bṛhaspatir devānāṃ brahmāhaṃ manuṣyāṇāṃ bṛhaspate yajñaṃ gopāyāhaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ / (2.2) Par.?
maho me 'voco yaśo me 'voco bhargo me 'vocaḥ stomaṃ me 'voco 'nnādyaṃ me 'vocaḥ prajāṃ me 'vocaḥ pratiṣṭhāṃ me 'voca iti // (2.3) Par.?
dakṣiṇataḥ karmāṇy anutiṣṭhet // (3.1) Par.?
brāhmaudanasya prāśiṣyann odanasyādāyaudanena juhoty odanaudanasya tvā saṃjuhomi svāheti // (4.1) Par.?
agne 'ṅgiro 'hutādyān mā pāhi sutrāmaṇis tvādadhānīti prāśnāti // (5.1) Par.?
darśapūrṇamāsayoḥ paristīrṇe vihāre tīrthena prapadya dakṣiṇata āhavanīyasya saṃstīrṇam abhimantrayate ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti // (6.1) Par.?
savyena tṛṇaṃ pracchidya pratyagdakṣiṇā nirasyati nirastaḥ parāvasuḥ pāpmaneti // (7.1) Par.?
idam aham arvāgvasoḥ sadane sīdāmi devena savitrā prasūta ity apaḥ spṛṣṭvopaviśati // (8.1) Par.?
ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ / (9.1) Par.?
tad agnaye prabravīmi tad vāyave tat sūryāya / (9.2) Par.?
sūryo divo yajñaṃ pātu vāyur antarikṣād yajñapatiṃ pātv agnir māṃ pātu mānuṣam iti japati // (9.3) Par.?
āmantrito 'paḥ praṇeṣyantam anujānāti bhūr bhuvaḥ svaḥ praṇaya yajñaṃ devatā vardhaya tvaṃ nākasya pṛṣṭhe svarge loke yajamāno 'stu / (10.1) Par.?
saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānāya dhehi / (10.2) Par.?
devasya savituḥ prasave bṛhaspatiprasūtaḥ / (10.3) Par.?
oṃ praṇayeti // (10.4) Par.?
anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam // (11.1) Par.?
devatā vardhaya tvam ity anuṣajet // (12.1) Par.?
vyāhṛtīḥ purastāt praṇavaṃ copariṣṭāt // (13.1) Par.?
anūcyamānāsu sāmidhenīṣu vācaṃ yacchet prayājānuyājeṣv ijyamāneṣu pradhāneṣu ca parihṛte prāśitra ā prasthānāt // (14.1) Par.?
yadi vācaṃ visṛjed idaṃ viṣṇuḥ / (15.1) Par.?
agnāviṣṇū / (15.2) Par.?
pāvakā naḥ sarasvatī / (15.3) Par.?
bṛhaspatiṃ havāmaha iti nigadya vācaṃ yacchati // (15.4) Par.?
mārjite 'greṇāhavanīyaṃ prāśitram āhriyamāṇaṃ pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti // (16.1) Par.?
pratīkṣya sāvitreṇa pratigṛhyādityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpya suparṇasya tvā garutmataś cakṣuṣāvekṣa ity avekṣyāṅguṣṭhenopamadhyamayā ca prāśnāty anupaspṛśan dantān agneṣ ṭvāsyena prāśnāmīti / (17.1) Par.?
brāhmaṇasyodareṇa bṛhaspater brahmaṇeti // (17.2) Par.?
prācīr apa utsicyācāmati satyena tvābhijigharmīti hṛdayadeśam abhimṛśati / (18.1) Par.?
indrasya tvā jaṭhare dadhāmīti nābhideśam // (18.2) Par.?
vāṅ ma āsan nasoḥ prāṇo 'kṣyoś cakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvor ojo 'riṣṭā viśvāṅgāni tanūr me tanvā saheti sarvāṇi gātrāṇi // (19.1) Par.?
āhitām anuyājasamidham anumantrayate eṣā te agne samit tayā tvaṃ vardhasva cāpyāyasva vardhiṣīmahi ca vayam ā ca pyāyiṣīmahi ca svāheti // (20.1) Par.?
Duration=0.055018901824951 secs.