Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15647
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti // (1.1) Par.?
uttarataḥ pṛṣṭhyāyāḥ pātrebhyaḥ saṃstīrya dvaṃdvaṃ pātrāṇi prayuṇakti sphyaṃ kapālāny agnihotrahavaṇīṃ śūrpaṃ kṛṣṇājinaṃ śamyām ulūkhalamusalaṃ dṛṣadupalaṃ khādiraṃ sruvaṃ pālāśīṃ juhūm āśvatthīm upabhṛtaṃ vaikaṅkatīṃ dhruvāṃ śamīmayīr vāratnimātrīḥ // (2.1) Par.?
varaṇamayāni śiṣṭāni pātrāṇi // (3.1) Par.?
pātrīm iḍācamasaṃ vedaṃ vedapraravān kuṭarum ājyasthālīṃ caruṃ prāśitraharaṇaṃ praṇītāpātraṃ patnīyoktraṃ prātardauhikāni // (4.1) Par.?
camasenāpaḥ praṇayati / (5.1) Par.?
kāṃsyena brahmavarcasakāmasya dohanena paśukāmasya mṛnmayena pratiṣṭhākāmasyāyasenābhicarataḥ // (5.2) Par.?
vānaspatyo 'sīti camasam ādāya devebhyaḥ śundhasveti camasaṃ prakṣālayati // (6.1) Par.?
pārthivam asi / (7.1) Par.?
devebhyaḥ śumbhasvetītarān // (7.2) Par.?
paścād gārhapatyasya pavitrāntarāpo gṛhṇīte pṛthivīṃ manasā dhyāyan / (8.1) Par.?
yad vo revatī revatyaṃ yad vo haviṣyā haviṣyam / (8.2) Par.?
yad va ojo yac ca nṛmṇaṃ taṃ va ūrmiṃ madhumantaṃ devayajyāyai juṣṭaṃ gṛhṇāmi / (8.3) Par.?
iti // (8.4) Par.?
prokṣaṇīr dharmaiḥ saṃskṛtya brahmann apaḥ praṇeṣyāmīty āmantryāvadhāya pavitre sphyena saha praṇayati samaṃ prāṇair dhārayamāṇaḥ ko vaḥ praṇayati sa vaḥ praṇayatu / (9.1) Par.?
kasmai vaḥ praṇayati tasmai vaḥ praṇayatu / (9.2) Par.?
bṛhaspatir vaḥ praṇayatu / (9.3) Par.?
poṣāya tveti // (9.4) Par.?
uttarata āhavanīyasya sphyenoddhatya sādayati ko vo yunakti sa vo yunaktu / (10.1) Par.?
kasmai vo yunakti tasmai vo yunaktu / (10.2) Par.?
bṛhaspatir vo yunaktu / (10.3) Par.?
viśvebhyaḥ kāmebhyo devayajyāyā iti // (10.4) Par.?
adhvaryuyajamānau vācaṃ yacchetām ā haviṣkṛtaḥ // (11.1) Par.?
paristaraṇaiḥ svācchādya pavitrapāṇiḥ pātrāṇi saṃmṛśati saṃsīdantāṃ daivīr viśa iti // (12.1) Par.?
vānaspatyāsīty agnihotrahavaṇīm ādatte // (13.1) Par.?
varṣavṛddham asīti śūrpam // (14.1) Par.?
urv antarikṣaṃ vīhīti vrajati // (15.1) Par.?
pratyuṣṭaṃ rakṣa ity āhavanīye pratitapya yajamāna havir nirvapsyāmīti yajamānam āmantrayate // (16.1) Par.?
yadi pravased agne nirvapsyāmīti brūyāt // (17.1) Par.?
vrīhyāgrayaṇeneṣṭvā vrīhibhir yajetā yavebhyo yavair vā vrīhibhyaḥ // (18.1) Par.?
paścād agniṣṭhaṃ śakaṭaṃ yogyakṛtaṃ chadiṣmat sapariṇaṭkam // (19.1) Par.?
tasmād adhi nirvapati // (20.1) Par.?
pātryā vā sphyam avadhāyānasān mantrān japan // (21.1) Par.?
dhūr asīti dhuram abhimṛśati // (22.1) Par.?
devānām asi vahnitamam ity uttarām īṣām ālabhya japati // (23.1) Par.?
viṣṇoḥ kramo 'sīti pādam ādadhāti // (24.1) Par.?
ahrutam asīty ārohati // (25.1) Par.?
uru vātāyety avasārayati // (26.1) Par.?
mitrasya vaś cakṣuṣā prekṣa iti haviṣyān prekṣate // (27.1) Par.?
agnihotrahavaṇyām avadhāya muṣṭinā nirvapaty agnihotrahavaṇyāḥ śūrpe devasya va ity agnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān iti yathādevatam / (28.1) Par.?
trir yajuṣā tūṣṇīṃ caturtham // (28.2) Par.?
idaṃ devānām iti niruptān abhimṛśati / (29.1) Par.?
idam u naḥ sahety avaśiṣṭān // (29.2) Par.?
gopīthāya tvā rakṣāyai tvā nārātyā iti niruptān // (30.1) Par.?
dṛṃhantāṃ duryā ity avarohati // (31.1) Par.?
svāhā dyāvāpṛthivībhyām iti skannaprāyaścittaṃ japati // (32.1) Par.?
nirvaruṇasyeti śakaṭaṃ niṣkrāmayati // (33.1) Par.?
svar abhivyakśam ity ākāśaṃ prekṣate // (34.1) Par.?
jyotir vaiśvānaram ity āhavanīyam // (35.1) Par.?
urv antarikṣam anvihi / (36.1) Par.?
adityāstvopasthe sādayāmīti paścād gārhapatyasya sādayati // (36.2) Par.?
agne havyaṃ rakṣasveti pura upasādayati // (37.1) Par.?
anirmṛṣṭāyām agnihotrahavaṇyāṃ prokṣaṇīṃ saṃskṛtya haviṣyaṃ prokṣaty anabhiprokṣann agnim agnaye vo juṣṭān prokṣāmy amuṣmai vo juṣṭān iti yathādevatam / (38.1) Par.?
trir yajuṣā tūṣṇīṃ caturtham // (38.2) Par.?
pātrāṇi ca yad vo 'śuddha ālebha iti trir uttānāni paryāvartya // (39.1) Par.?
adityās tvag asīti kṛṣṇājinam ādāyāvadhūtaṃ rakṣa ity utkare trir avadhūnoty upariṣṭādgrīvam udagāśasanam // (40.1) Par.?
adityās tvag asi prati tvādityās tvag vettv iti // (41.1) Par.?
paścād utkarasyāstṛṇāti pratyaggrīvam uttaraloma pratyagbhasadam abhibhujan // (42.1) Par.?
anutsṛjan kṛṣṇājinam ulūkhalam ādadhāti pṛthugrāvāsīti // (43.1) Par.?
na riktam avasṛjati // (44.1) Par.?
agner jihvāsīti haviṣyān vapati / (45.1) Par.?
trir yajuṣā tūṣṇīṃ caturtham // (45.2) Par.?
bṛhadgrāvāsīti musalam ādāya / (46.1) Par.?
ūrdhvasūr vānaspatya iti vā // (46.2) Par.?
apahataṃ rakṣo haviṣkṛd ehīty avahanti / (47.1) Par.?
apahato 'ghaśaṃso haviṣkṛd ehīti dvitīyam / (47.2) Par.?
apahatā yātudhānā haviṣkṛd ehīti tṛtīyam // (47.3) Par.?
haviṣkṛd āgahīti rājanyasya haviṣkṛd ādraveti vaiśyasya // (48.1) Par.?
patny avahanti // (49.1) Par.?
kuṭarur asīty āgnīdhraḥ kuṭarum ādāyeṣam āvadeti dṛṣadam āhanti / (50.1) Par.?
ūrjam āvadeti dvitīyaṃ rāyaspoṣam āvadety upalām // (50.2) Par.?
trir etena dharmeṇa // (51.1) Par.?
varṣavṛddhamasīti śūrpam ādatte // (52.1) Par.?
varṣavṛddhāḥ stheti haviṣyān prekṣate // (53.1) Par.?
prati tvā varṣavṛddhaṃ vettv ity udvapati // (54.1) Par.?
parāpūtaṃ rakṣa ity uttare niṣpunāti // (55.1) Par.?
puroḍāśakapāle tuṣān opyādhastāt kṛṣṇājinasyopāsyati praviddho rakṣasāṃ bhāga iti // (56.1) Par.?
idam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti pārṣṇyā tuṣān avabādhate // (57.1) Par.?
apaḥ spṛṣṭvā vivinakti devo vaḥ savitā vivinaktu suvicā vivicyadhvam iti // (58.1) Par.?
viviktān āvapati // (59.1) Par.?
devebhyaḥ śundhadhvam iti triḥ phalīkaroti // (60.1) Par.?
tena dharmeṇānabhibhujan kṛṣṇājinam āstīrya dhiṣaṇāsi pārvatīti dṛṣadam ādadhāti // (61.1) Par.?
dhiṣaṇāsi pārvatī prati tvā pārvatī vettv ity upalām // (62.1) Par.?
adityāḥ skambho 'sīti śamyām upakarṣati paścādudīcīnakumbām // (63.1) Par.?
dhānyam asīty adhivapati trir yajuṣā tūṣṇīṃ caturtham // (64.1) Par.?
prāṇāya tveti prācīm upalāṃ prakarṣaty apānāya tveti pratīcīṃ vyānāya tveti madhye vyavadhārayati // (65.1) Par.?
dīrghām anu prasṛtim iti saṃsthāpayati // (66.1) Par.?
mitrasya vaś cakṣuṣāvekṣa iti piṣṭāny avekṣate // (67.1) Par.?
devo vaḥ savitā hiraṇyapāṇir upagṛhṇātv ity avaśīryamāṇāny upagṛhṇāti // (68.1) Par.?
dāsī pinaṣṭi patnī vā // (69.1) Par.?
aṇūni kurutād iti saṃpreṣyati // (70.1) Par.?
Duration=0.13548493385315 secs.