Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15655
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād aṅgārau nirvartayaty apāgne 'gnim āmādaṃ jahīti // (1.1) Par.?
niṣkravyādaṃ nudasvety anyataraṃ nirasyati // (2.1) Par.?
āgne devayajanaṃ vaheti dvitīyam avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti // (3.1) Par.?
anabhisṛjan kapālam aṅgāram adhivartayati nirdagdhaṃ rakṣa iti // (4.1) Par.?
dharuṇam asīti pūrvam upadadhāti / (5.1) Par.?
dhartram asīti pūrvārdham / (5.2) Par.?
dharmāsīti madhyamād dakṣiṇam / (5.3) Par.?
cid asīty uttaram / (5.4) Par.?
paricid asīti dakṣiṇārdhāt pūrvam / (5.5) Par.?
viśvāsu dikṣu sīdety aparam / (5.6) Par.?
sajātān asmai yajamānāya pariveśaya sajātā imaṃ yajamānaṃ pariviśantv ity uttarārdhāt pūrvam // (5.7) Par.?
aṣṭākapāla āgneya ekādaśakapāla aindrāgna aindraś ca // (6.1) Par.?
etena dharmeṇottarasminn aṣṭāv upadhāya citaḥ stha paricitaḥ stheti śeṣam upadadhāti // (7.1) Par.?
vasūnāṃ rudrāṇām ity aṅgārān adhyūhya taptābhyaś carum adhiśritya prātardohaṃ dohayati yathā sāyaṃdoham // (8.1) Par.?
udagagraṃ pavitram avadadhāti // (9.1) Par.?
śṛtaṃ karoti nātanakti // (10.1) Par.?
udvāsya prātardohaṃ piṣṭāni saṃvapati niṣṭapyopavātāyāṃ pātryāṃ pavitre avadhāya vāgyato devasya va ity agnaye juṣṭān saṃvapāmy amuṣmai vo juṣṭān iti yathādevataṃ trir yajuṣā tūṣṇīṃ caturtham // (11.1) Par.?
taptā apo madantīr utpūya havir utpunāti paccho gāyatryā // (12.1) Par.?
āharati sruveṇa praṇītānāṃ vedam upayāmaṃ kṛtvā // (13.1) Par.?
tābhiḥ saṃsṛjati sam āpā oṣadhībhir iti // (14.1) Par.?
adbhiḥ pariprajātāḥ stha sam adbhiḥ pṛcyadhvam iti madantībhiḥ // (15.1) Par.?
sīdantu viśa iti saṃnayati // (16.1) Par.?
makhasya śiro 'sīti piṇḍam abhimantrya pūṣā vāṃ viśvavedā vibhajatu yathābhāgaṃ vyāvartethām iti samau karoti // (17.1) Par.?
idam agner ity āgneyam idam agnīṣomayor ity abhimantrya paurṇamāsyām // (18.1) Par.?
yathādevatam amāvāsyāyām // (19.1) Par.?
gharmo 'sīty adhiśrayati // (20.1) Par.?
uru prathasveti prathayati yāvatkapālaṃ kūrmasyānurūpam aśvaśaphamātram // (21.1) Par.?
saṃ te tanvā tanvaḥ pṛcyantām ity avikṣārayan lepena parimārṣṭi // (22.1) Par.?
dakṣiṇata ājyaṃ nirvapati // (23.1) Par.?
aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti // (24.1) Par.?
pari vājapatir ity ājyaṃ haviś ca triḥ paryagnikaroti saha lepena // (25.1) Par.?
devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān // (26.1) Par.?
saṃ brahmaṇā pṛcyasveti vedena sahāṅgāraṃ bhasmābhyūhati // (27.1) Par.?
avidahanta śrapayatety aṅgārān abhyūhya vācaṃ visṛjate // (28.1) Par.?
antarvedi prāgudīcīḥ sphyena tisro lekhāḥ kṛtvā tāsu lepaṃ ninayaty asaṃsārayan ekatāya svāhā dvitāya svāhā tritāya svāheti paryāyair āhavanīyād ulmukenābhitāpya // (29.1) Par.?
vediṃ karoti // (30.1) Par.?
khādiraṃ sphyaṃ bhṛṣṭilam ādatte sāvitreṇa // (31.1) Par.?
indrasya bāhur asīti darbheṇa saṃmṛjya pṛthivyā varmāsīti pūrvasmin veditṛtīye darbhaṃ nidhāya sphyena tiryak chinatti tricaturthaṃ pṛthivi devayajanīti // (32.1) Par.?
vrajaṃ gaccha gosthānam iti tṛṇāgram ādatte pāṃsūṃś cākhātvā // (33.1) Par.?
varṣatu te parjanya iti vedim avekṣate // (34.1) Par.?
badhāna deva savitar iti sphyena satṛṇān pāṃsūn harati // (35.1) Par.?
uttarata āgnīdhras tuṣān vedamūlānīty utkaraṃ parigṛhṇāti // (36.1) Par.?
idaṃ tasmai harmyaṃ karomi yo vo devāś carati brahmacaryam / (37.1) Par.?
medhāvī dikṣu manasā tapasvy antardūtaś carati mānuṣeṣu / (37.2) Par.?
iti tasya pāṇikoṣṭhe nivapati // (37.3) Par.?
yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhicaran // (38.1) Par.?
mā vaḥ śivā oṣadhaya iti dvitīyam // (39.1) Par.?
drapsas ta iti tṛtīyam // (40.1) Par.?
etena dharmeṇa trir yajuṣā harati tūṣṇīṃ caturtham // (41.1) Par.?
apabāḍhaṃ rakṣo 'pabāḍho 'ghaśaṃso 'pabāḍhā yātudhānā iti sphyenotkaram apidhatte // (42.1) Par.?
agreṇa gārhapatyam apareṇāhavanīyaṃ sphyena vediṃ parigṛhṇāti yajamānamātrāṃ prācīṃ yathā havīṃṣy āsannāni sambhaveyus tāvatīṃ tiraścīm // (43.1) Par.?
satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati / (44.1) Par.?
ṛtasad asīti dakṣiṇārdhāt prācīm / (44.2) Par.?
gharmasad asīty uttarārdhāt prācīm // (44.3) Par.?
kheyāṃ pratiṣṭhākāmasya kuryāt // (45.1) Par.?
apārarum iti dvyaṅgulaṃ khātvā sphyena mūlāny uddhatyotkare nivapati // (46.1) Par.?
āhāryapurīṣāṃ paśukāmasya kuryāt // (47.1) Par.?
Duration=0.095516920089722 secs.