Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): punarādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15681
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasya gārhapatyāhavanīyāv anugatāv abhinimroced abhyudiyād vā punarādheyaṃ kurvītātmanā vā yatra vidhuratvaṃ nīyād araṇināśe vā samārūḍheṣv agniṣu naṣṭāgneḥ // (1.1) Par.?
utsādanīyām iṣṭiṃ nirvapaty agnaye vaiśvānarāya dvādaśakapālam // (2.1) Par.?
purastāt sviṣṭakṛta utsādanīyān homān juhoti yā te agne utsīdataḥ pavamānā paśuṣu priyā tanūs tayā saha pṛthivīm āroha gāyatreṇa chandasā / (3.1) Par.?
yā te agne utsīdataḥ pāvakāpsu priyā tanūs tayā sahāntarikṣam āroha traiṣṭubhena ca chandasā / (3.2) Par.?
yā te agne utsīdataḥ sūrye śuciḥ priyā tanūs tayā saha divam āroha jāgatena ca chandaseti // (3.3) Par.?
jvalata utsādya saṃvatsara ādadhīta // (4.1) Par.?
rohiṇyanūrādhāpunarvasus teṣām ekasmin varṣāsu śaradi vā parvaṇy ādadhīta // (5.1) Par.?
sarvaṃ punarādheye yathāgnyādheya iṣṭivargam // (6.1) Par.?
saṃbhārān nyupyopolapān darbhān nivapati // (7.1) Par.?
sārparājñībhir gārhapatyaṃ nityena cādadhāti // (8.1) Par.?
āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra / (9.1) Par.?
punas tvādityā ity āhavanīyam // (9.2) Par.?
purastāt pūrṇāhuteḥ saṃtatihomān juhoti trayastriṃśat tantava iti pañcabhiḥ pañcāhutīḥ // (10.1) Par.?
āgneyam aṣṭākapālaṃ nirvapet pañcakapālaṃ vā // (11.1) Par.?
punar ūrjā nivartasveti purastāt prayājānāṃ juhuyāt saha rayyā nivartasvety upariṣṭād anuyājānām // (12.1) Par.?
agnāgne 'gnāv agne 'gnināgne 'gnim agne deve 'gnau devo 'gnir iti vibhaktayaḥ // (13.1) Par.?
tāsāṃ hotā caturṣu prayājeṣu catasro vidadhāti dvayor anuyājayor dve // (14.1) Par.?
sarvam āgneyaṃ kurvanty upāṃśv ottamād anuyājāt // (15.1) Par.?
purastāt sviṣṭakṛtaḥ salilaḥ salīga ity ādityanāmāni juhoti // (16.1) Par.?
punar utsyūtaṃ vāso dakṣiṇā punarnavo rathaḥ punar utsṛṣṭo 'naḍvān śatamānaṃ hiraṇyam // (17.1) Par.?
ubhayīr dakṣiṇā dadāti // (18.1) Par.?
samāpyeṣṭim āgnivāruṇam ekādaśakapālaṃ nirvapet // (19.1) Par.?
tṛtīyādheye 'gnyādheye 'gnim ādhāyopariṣṭāt pūrṇāhuter ādityanāmāni juhoti // (20.1) Par.?
Duration=0.070671796798706 secs.